Friday, August 1, 2008

Shri Laghu Sapatshati Stotra Part 1



लघुसप्तशतीस्तोत्रम्
यत्कर्म धर्मनिलयं प्रवदन्ति तज्ज्ञा
यज्ञादिकं तदखिलं सकलं त्वयैव ।
त्वां चेतनायत इति प्रविचार्य चित्ते 
नित्यं त्वदीयचरणौ शरणं प्रपद्ये ॥ १ ॥
पाथोधिनाथतनयापतिरेव शेष-
पर्यंकलालितवपुः पुरुषः पुराणः ।
त्वन्मोहपाशविवशो जगदंब सो!पि
व्याघूर्णमाननयनः शयनं चकार ॥ २ ॥
 तत्कौतुकं जननि यस्य जनार्दनस्य
कर्णप्रसूतमलजौ मधुकैटभाख्यौ ।
तस्यापि यौ न भवतः सुलभौ विहंतुं
त्वन्मायया कवलितौ विलयं गतौ तौ ॥ ३ ॥
यन्माहिषं वपुरपूर्वबलोपपन्नं
यन्नाकनायकपराक्रमजित्वरं च ।
यल्लोकशोकजननप्रतिबद्धहार्दं
तल्लीलयैव दलितं गिरिजे भवत्या ॥ ४ ॥
यो धूम्रलोचन इति प्रथितः पृथिव्यां
भस्मीबभूव समरे तव हुंकृतेन ।
सर्वासुरक्षयकरे गिरिराजकन्ये
मन्ये स्वमन्युदहने कृत एष होमः ॥ ५ ॥
केषामपि त्रिदशनायकपूर्वकाणां
जेतुं न जातु सुलभाविति चंडमुंडौ ।
तौ दुर्मदौ तु परमांबरतुल्यरुपे
मातास्तवासि कुलिशात्पतितौ विशीर्णौ ॥ ६ ॥
दौत्येन ते शिव इति प्रथितप्रभावो
देवो!ऽपि दानवपतेः सदनं जगाम ।
भूयोऽपि तस्य चरितं प्रथयांचकार
सा त्वं प्रतीति शिवदूतिविजृंभितं तत् ॥ ७ ॥
चित्रं तदेतदमरैरपि ये न पेयाः 
शस्राभिघातपतिताद्रुधिरादपर्णे ।
भूमौ बभूवुरमिताः प्रतिरक्तबीजा-
स्तेऽपि त्वयैव गगने गिलिताः समस्ताः ॥ ८ ॥
आश्र्चर्यमेतदखिलं  यदभूः सुरारि-
त्रैलोक्यवैभवविलुंठनजुष्टपाणी ।
शस्रैर्निहत्य भुवि शुंभनिशुंभसंज्ञौ
नीतौ त्वया जननि तावपि नाकलोककम्  ॥ ९ ॥
 त्वत्तेजसि प्रलयकालहुताशनेऽस्मिन्
नस्तं प्रयांति भुवनान्यखिलानि सद्यः ।
तस्मिन्निपत्य शलभा इव दानवेंद्रा
भस्मी भवंति हि भवानि किमत्र चित्रम् ॥ १० ॥
किं वर्णयामि भवतीं भवति प्रताप-
संवर्धनप्रणयिनी प्रणमज्जनेषु ।
तत्किं पृणामि भवतीं भवति प्रताप-
संवर्धनि प्रणयिनीं विनदास्थिते षु ॥ ११ ॥
वामे करे तदितरे च तथोपरिष्टात्
पात्रं सुधारसयुतं वरमातुलिंगम्  ।
खेटं गदां च दधतीं भवतीं भवानीं   
ध्यायंति येऽरुणनिभां कृतिनस्त एव ॥ १२ ॥
यद्वारुणाप्तरमिदं जगदंब यस्ते
बीजं स्मरेदनुदिनं मदनादिरुढम् ।
मायांकितं तिलकितं तरुणेन्दुबिन्दु
नादैरतींद्रमिह राज्यमसौ भुनक्ति ॥ १३ ॥
आवाहनं यजनवर्णनमग्निहोत्रं
कर्मार्पणं तव विसर्जनमत्र देवि ।
मोहान्मया कृतमिदं सकलापराधं
मातः क्षमस्व वरदे बहिरन्तरस्थे ॥ १४ ॥
अन्तःस्थिताप्यखिलजन्तुषु तन्तुरुपा
विद्योतसे बहिरिहाखिलवस्तुरुपा ।
का भूरिशब्दरचना वचनातिगासि
दीनं जनं जननि मामिह निष्प्रपञ्चम् ॥ १५ ॥
एतत्पठेद्नुदिनं दनुजान्तकारि
चण्डीचरित्रमतुलं भुवि यस्त्रिकालम् ।
श्रीमान्सुखी दनुजपूर्णभगः क्षमी स्या-
द्योगी चिरन्तनवपुः कविचक्रवर्ती  ॥ १६ ॥

॥ इती लघुसप्तशतीस्तोत्रं संपूर्णम् ॥           





1)Astrology
Now we will study all the planates one by one astrologically, how these planates affects us. I will be covering One planate with one stotra. So as soon as a new stotra is published in my Stotra Blog, rest assured that you will get some astrological information about a planate till all 12 planates are covered. Today we are starting with The Sun or Ravi.
The SUN OR RAVI Astrologically
Ravi is important in respect of health and longitivity of life. Ravi is having bilious temperament, has less hair, red and tall, square body. We can know about our health and longitivity according to the position of Ravi in our horoscope. Ravi is Atama karaka and valiant. Our body gets heat because of Ravi which is good for our health however the heat of Mars or Mangal is never considered good for our health. Ravi is lord of Sinha Rashi or Leo. Moon or Chandra, Mars or Mangal and Jupiter or Guru are friends of Ravi. When Ravi is in Sinha Rashi in the horoscope or in the Rashies of his friends, his good qualities can be expected. Mercury or Budha is nuetral to Ravi and Saturn or Shani and Venus or Shukra are his enemies. Whenever Ravi is found in his enemies Rashies results may be bad. Ravi is a male Planate. We know about our father by studying the position of Ravi in our horosope. When Ravi is in Tula or Libra Rashi in a horoscope, we know that there is a problem about father. By nature Ravi is hard-hearted,rough and harsh but of good humour.Ravi's Nakshatras are Krutika, Uttara and uttarashadha. Ravi's Vishontari Mahadasha is of 10 (ten) years. Position, respect, self respect ,confidence or over confidence, politics, courage and daring, obedient of law, Business, Profession or service; fight for right, power, happiness, anything auspicious, our bones, eyes, heart are under influence of Ravi. Ravi shows service or business with government departments. If Ravi is found in the 2nd ,6th ,8th or 12th house in a horoscope then good qualities of Ravi may turns into bad qualities. and if in such condition Ravi is with his enemies and or in enemies rashies then worst things may be seen in the person's life regarding his health, service, business, financial conditions may be bad, there may not be success. Such person is required to worship the Sun by reciting Sun's stotras. Shri Shiv Proktam Suryashtakam, Shri Akshupanishad and Aaditya-Rhudaya Stotram will shortly be published on this blog.

2) Psychological thought
Don't be afraid of what bad will happen in future just concentrate on whatever you are doing right now. Every thing will go good for you all the time.Never believe in defeat.When you get up in the morning allways say that this new day is bringing all good to me.I will make everybody happy with whom-so-ever i may come in contact with today and in turn i will also be happy.
3) Here is a Success.
Develop the courage to change the things we can. Appreciate the success of others by congratulating them by heart.

Shri Laghu Sapatshati Stotra






Custom Search



No comments: