Thursday, October 11, 2012

Pitru Stotra पित्रृस्तोत्र

Pitru Stotra 
Pitru Stotra is in Sanskrit and it is created by Ruchi. This Stotra is from Garud Purana. This Stotra is to be recited/listen while performing Shardha (performing religious rights for our ancestor’s). Our Pitrues become pleased and happy and our wishes/desires become fulfilled. 
Markandey Rushi is describing this stotra to Krounchiki. He said “after hearing Pitru Stuti done by Prajapati Ruchi all the Pitrues become pleased and happy. There appeared a very lustrious light in the sky. The sky filled with brightness. Prajapati Ruchi again & again started bowing to all the Pitrues. He started to praise Pitrues. 
Ruchi Said I bow to the Pitrues who are formless, very bright, lives in the heart of Yogies and who are divine. They are fulfilling the desires of God Indra, Sapta Rushies, Daksha and Marichi Rushi. I bow to all such Pitrues. They are leaders of Manu, Sun, Moon and the Ocean. I bow to all such Pitrues. They are also leaders of Nakshatras, Planets, Air, Agni, The Sky, Swarga and Pruthavi. I bow to all such Pitrues. I bow to Prajapati, Kashyap, Som, Varun and the great yogis. I bow to God Brahma. I also bow to all such Pitrues who live on the Land of Moon and who are just like yogis. I bow to Pirtudev Som. I bow to all such Pitrues who are in the form of Agni (Fire). Those who live in the divine bright light and because of whom this earth has filled with Som and Agni; I bow to all such Pitrues. These Pitrues are also in the form of The Sun, Moon and Agni; I bow to all such Pitrues. I wish all such Swadha Pitrues become pleased and happy. 
Markandey said O Great Muni, Krounchiki! 
After praising Pitrues by this Stotra, Ruchi saw that these Pitrues are standing in front of him with all that he offered them. Pitrues, who were shining in the divine light, were having Gandha, Flowers and Black Til & other things which were offered to them by Ruchi. Then Ruchi bow to everybody separately and said I bow to you, I bow to you. Thus here completes the Pitru Stotra which is from Garud Puran and created by Prajapati Ruchi.


पित्रृस्तोत्र 

मार्कण्डेय उवाच 
एवं तु स्तुवतस्तस्य तेजसो राशिरुच्छ्रितः । 
प्रादुर्बभूव सहसा गगनव्याप्तिकारकः ॥ ३७ ॥ 
तद् दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत् । 
जानुभ्यामवनीं गत्वा रुचिः स्तोत्रमिदं जगौ ॥ ३८ ॥ 
रुचिरुवाच 
अर्चितानाममूर्तानां पितृणां दीप्ततेजसाम् । 
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ १ ॥ 
 इद्रादीनां च नेतारो दक्षमारीचयोस्तथा । 
सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान् ॥ २ ॥ 
मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा । 
तान्नमस्याम्यहं सर्वान् पितृनप्युदधावपि ॥ ३ ॥ 
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा । 
द्दावापृथिव्योश्र्च तथा नमस्यामि कृताञ्जलिः ॥ ४ ॥ 
प्रजापतेः कश्यपाय सोमाय वरुणाय च । 
योगेश्र्वरेभ्यश्र्च सदा नमस्यामि कृताञ्जलिः ॥ ५ ॥ 
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु । 
स्वायम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥ ६ ॥ 
सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा । 
नमस्यामि तथा सोमं पितरं जगतामहम् ॥ ७ ॥ 
अग्निरुपांस्तथैवान्यात्रमस्यामि पितृनहम् । 
अग्निसोममयं विश्र्वं यत एतदशेषतः ॥ ८ ॥ 
ये च तेजसि ये चैते सोमसूर्याग्निमूर्तयः । 
जगत्स्वरुपिणश्र्चैव तथा ब्रह्मस्वरुपिणः ॥ ९ ॥ 
तेभ्योsखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः । 
नमो नमो नमस्तेsतु प्रसीदन्तु स्वधाभुजः ॥ १० ॥ 
मार्कण्डेय उवाच 
एवं स्तुतास्ततस्तेन तेजसो मुनिसत्तमाः । 
निश्र्चक्रमुस्ते पितरो भासयन्तो दिशो दश ॥ ११ ॥ 
निवेदनं च यत्तेन पुष्पगन्धानुलेपनम् । 
तद्भूषितानथ स तान् ददृशे पुरतः स्थितान् ॥ १२ ॥ 
प्रणिपत्य रुचिर्भक्त्या पुनरेव कृताञ्जलिः । 
नमस्तुभ्यं नमस्तुभ्यमित्याह पृथगादृतः ॥ १३ ॥ 
॥ इति श्री गरुड पुराणे रुचिकृतं पित्रृस्तोत्रं संपूर्णम् ॥
pitrustotra 
markandey uyacha 
evam tu stuvatastasya tejso rashirucchruitaha I 
pradurbabhuv shasa gaganvyaptikarkaha II 37 II 
tad drushtava sumhttjaha smacchady sthitam jagat I 
janubhyamvniim gatva Ruchihi stottramidam jagou II 38 II 
Ruchiruvacha 
architanammurtanam pitrunaam diptatejsaam I 
nmsyami sadaa teshaam dhyaninaam divyachakshushaam II 1 II 
indraadiinaam cha netaro dkshamaariichayostathaa I 
sptrshiinaam tathaanyeshaam taannamsyami kaamdaan II 2 II 
mnvaadiinaam c netaaraha sooryachandramsostathaa I 
aannamsyaamyaham sarvaan pitrunapyuddhavpi II 3 II 
nakshatraanaam grahaanaam cha vaayvagnyornabhasastatha I 
ddaavaapruthivyoshcha tathaa namasyaami krutaanjalihi II 4 II 
prajaaptehe kshyapaay somaay vunaay cha I 
yogeshvarebhyashcha sadaa nmasysaami krutaanjalihi II 5 II 
namo gane bhyaha saptabhyastathaa lokeshu saptasu I 
svaaymbhuve nmsyaami brahmane yogchakshushe II 6 II 
somaadhaaraan pitruganaan yogmoortidharaanstathaa I 
namasyaami tathaa somam pitaram jagataamaham II 7 II 
agnirupaantathaivaanyaannamasyaami pitrunham I 
agnisomamayam vishvam yata etadasheshataha II 8 II 
ye cha tejasi ye chaite somsooryaagnimoortayaha I 
jagatsvrupinashchaiva tathaa brahmasvarupinaha II 9 II 
tebhyoakhilebhyo yogibhyaha pitrubhyo yatamaanasaha I 
namo namo namaste astu prasidantu svadhaabhujaha II 10 II 
 maarkandeya uvaacha 
 evam stutaastatasten tejso munisattamaahaa I 
nishchakramuste pitaro bhasayanto disho dasha II 11 II 
nivedanam cha yatten pushpagandhaanulepanam I 
tatbhushitaanatha sa taan dadrushe purataha sthitaan II 12 II 
pranipatya ruchirbhaktyaa punarev krutaanjalihi I 
namastubhyam namstubhyamityaaha pruthagaadrutaha II 13 II 
II iti shri garuda puraane ruchikrutam pitrustotram sampoornam II
  Pitru Stotra 
पित्रृस्तोत्र


Custom Search

2 comments:

Manoj said...

Sir, thank you very much for your consideration and contribution to this topic. God bless you

imp said...

God bless🙏🏻💐