Friday, August 16, 2013

Ahalyakrutam Ram Stotram अहल्याकृतं रामस्तोत्रम्


Ahalyakrutam Ram Stotram 
Ahalyakruta Ram Stotram is in Sanskrit. It is a very beautiful creation of Ahalya. This stotra is from Adhyatam Ramayana and is in Balkand. This stotra is arisen from Uma-Maheshwar discussion. Goutam rushi cursed Ahlya and because of the cursing she became a stone. However on her request she was told that; she would become to life on God Ram’s foot touch to that stone. As such God Ram when touched that stone by his foot; Ahlya appeared from that stone. Falshruti (what you will get after reciting stotra with devotion) In this stotra it is said that whosoever recites this stotra with devotion will become free from all sins his had committed. Those who with devotion and filling God Ram in his heart, recites this stotra for having a son will become a father of a son. Lady who is bare (issue less) after reciting this stotra for a year would also become a mother. After reciting this stotra daily the devotee would receive Mukti (become free from bondage of death-life).
अहल्याकृतं रामस्तोत्रम् 

श्रीगणेशाय नमः ॥ 
 अहल्योवाच ॥ 
अहो कृतार्थाऽस्मि जगन्निवास ते पादाब्जसंलग्नरजःकणादहम् । 
स्पृशामि यत्पद्मजशंकरादिभि र्विमृग्यते रंधितमानसैः सदा ॥ १ ॥ 
अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत् । 
चलस्यजग्रं चरणादिवर्जितः संपूर्ण आनंदमयोऽतिमायिकः ॥ २ ॥ 
यत्पादपंकजपरागपवित्रगात्रा भागीरथी भवविरिचिमुखान्पुनाति । 
साक्षात्स एव मम दृग्विषयो यदाऽऽस्ते किं वर्ण्यते मम पुराकृतभागधेयम् ॥ ३ ॥ 
मर्त्यावतारे मनुजाकृतिं हरि रामाभिधेयं रमणीयदेहिनम् । 
धनुर्धरं पद्मविशाललोचनं भजामि नित्यं न परान्भजिष्ये ॥ ४ ॥ 
यत्पादपंकजरजः श्रुतिभिर्विमृग्यं यन्नाभिषंकजभवः कमलासनश्र्च । 
यन्नामसाररसिको भगवान्पुरारिस्तं रामचंद्रमनिशं ह्रदि भावयामि ॥ ५ ॥ 
यस्यावतारचरितानि विरिचिलोके गायंति नारदमुखा भवपद्मजायाः । 
आनंदजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्र्वरी च तमहं शरणं प्रपद्ये ॥ ६ ॥ 
सोऽयं परात्मा पुरुषः पुराण एषः स्वयंज्योतिरनंत आद्यः । 
मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एष रामः ॥ ७ ॥ 
अयं हि विश्र्वोद्भवसंयमानाम् ऐकः स्वमायागुणबिंबितो यः । 
विरिचिविष्ण्वीश्र्वरनामभेदान् धत्ते स्वतंत्रः परिपूर्णं आत्मा ॥ ८ ॥ 
नमोऽस्तु ते राम तवांघ्रिपंकजं श्रिया धृतं वक्षसि लालितं प्रियात् । 
आक्रांतमेकेन जगत्र्त्रयं पुरा ध्येयं मुनींद्रैरभिमानवर्जितैः ॥ ९ ॥ 
जगतामादिभूतस्त्वं जगत्वं जगदाश्रयः । 
सर्वभुतेष्वसंयुक्त एको भाति भवान्परः ॥ १० ॥ 
ॐकारवाच्यस्त्वं राम वाचामविषयः पुमान् । 
वाच्यवाचकभेदेन भवानेव जगन्मयः ॥ ११ ॥ 
कार्यकारणकर्तृत्व फलसाधनभेदतः । 
एको विभासि राम त्वं मायया बहुरुपया ॥ १२ ॥ 
त्वन्मायामोहितधियस्त्वां न जानंति तत्वतः । 
मानुषं त्वाऽभिमन्यन्ते मायिनं परमेश्र्वरम् ॥ १३ ॥ 
आकाशवत्त्वं सर्वत्र बहिरंतर्गतोऽमलः । 
असंगो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥ १४ ॥ 
योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो । 
तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः ॥ १५ ॥ 
देव मे यत्रकुत्रापि स्थिताया अपि सर्वदा । 
त्वत्पादकमले सक्ता भक्तिरेव सदाऽस्तु मे ॥ १६ ॥ 
नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल । 
नमस्तेऽस्तु ह्रषीकेश नारायण नमोऽस्तु ते ॥ १७ ॥ 
भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम् । 
कनकरुचिरवस्रं रत्नवत्कुंडलाढ्यं कमलविशदनेत्रं सानुजं राममीडे ॥ १८ ॥ स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम् । 
परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम् ॥ १९ ॥ 
अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः । 
स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति ॥ २० ॥ 
पुत्राद्यर्थे पठेद्भक्त्या रामं ह्रदि निधाय च । 
संवत्सरेण लभते वंध्या अपि सुपुत्रकम् ॥ २१ ॥ 
सर्वान्कामानवाप्नोति रामचंद्रप्रसादतः ॥ २२ ॥ 
ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा 
मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धादरः । 
नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या ह्रदिस्थं स्मरन् 
ध्यायन् मुक्तिमुपैति किं पुनरसो स्वाचारयुक्तो नरः ॥ २३ ॥ 
इति श्रीमदध्यात्मरामायणे उमामहेश्र्वरसंवादे बालकांडांतर्गतम् अहल्याविरचितं रामचंद्रस्तोत्रं संपूर्णम् ॥
हे राम स्तोत्र अहल्याने केले आहे. 
अध्यात्मरामायणांतील बालकांडामधिल उमा-महेश्र्वर संवादामध्ये हे आले आहे. 
फलश्रुतीः 
अहल्येने केलेले हे स्तोत्र भक्तीभावाने म्हटले असता सर्व पापांपासून मुक्तता होते आणि अंती ब्रह्मलोक प्राप्त होतो. पुत्रप्राप्तीसाठी रामाचे ह्रदयांत ध्यान करुन हा पाठ केला असता वंध्येलासुद्धा वर्षाने पुत्र प्राप्त होतो. या स्तोत्राच्या पाठाने सर्व कामनांची पूर्तता होते.
Ahalyakrutam Ram Stotram 
 अहल्याकृतं रामस्तोत्रम्


Custom Search

No comments: