Monday, September 9, 2013

SubramanyaShtottraShatNam Stotra सुब्रह्मण्याष्टोत्तरशनामस्तोत्रम्

SubramanyaShtottarShatNam Stotra SubramanyaShtottraShatNam Stotra is in Sanskrit. This is a stotra of 108 names of God Subramanya (KartikSwamy). God Subramanya was senapati (Major General) of Gods army. Demon named as Tarkasur was very powerful. He had troubled Gods many times. He was very cruel and strong. There was only one God who could defeat Tarkasur, and that was God Subramanya. He took a war against Tarkasur and bravely defeated him and killed the demon. Benefits of reciting this stotra are described in the stotra itself. Name of the family remains as God Subramanya’s devotion protects the family. Family goes on increasing. God Subramanya always blesses the family gives whatever the family member’s desire. Devotee receives the real knowledge and becomes famous learned person. 
सुब्रह्मण्याष्टोत्तरशनामस्तोत्रम् 
श्रीगणेशाय नमः ॥ 
स्कंदो गुहः षण्मुखश्र्च भालनेत्रसुतः प्रभुः । 
पिङ्गलः कृतिकासूनुः शिखिबाहो द्विषड्भुजः ॥ १ ॥ 
द्विषड्नेत्रः शक्तिधरः पिशिताशप्रभञ्जनः । 
तारकासुरसंहारी रक्षोबलविमर्दनः ॥ २ ॥ 
मत्तः प्रमत्त उन्मत्तः सुरसैन्यसुरक्षकः । 
देवसेनापतिः प्राज्ञः कृपालुर्भक्तवत्सलः ॥ ३ ॥ 
उमासुतः शक्तिधरः कुमारः क्रौञ्चदारण: । 
सेनानीरग्निजन्मा च विशाखः शङ्करात्मजः ॥ ४ ॥ 
शिवस्वामी गणस्वामी सर्वस्वामी सनातनः । 
अनंतशक्तिरक्षोभ्यः पार्वतीप्रियनंदनः ॥ ५ ॥ 
गङ्गासुतः शरोद्भूत आहूतः पावतात्मजः । 
जृम्भः प्रजृम्भः उज्जृम्भः कमलासनसंस्तुतः ॥ ६ ॥ 
एकवर्णो द्विवर्णश्र्च त्रिवर्णः सुमनोहरः । 
चतुर्वर्णः पञ्चवर्णः प्रजापतिरहर्षतिः ॥ ७ ॥ 
अग्निगर्भः शमीगर्भो विश्र्वरेताः सुरारिहा । 
हरिद्वर्णः शुभकरो बटुश्र्च पटुवेषभृत् ॥ ८ ॥ 
पूषा गभस्तिर्गहनश्र्चंद्रवर्णः कलाचरः । 
मायाधरो महामायी कैवल्यः शङ्करात्मजः ॥ ९ ॥ 
विश्र्वयोनिरमेयात्मा तेजोनिधिरनामयः । 
परमेष्टी परब्रह्मा वेदगर्भो विराटसुतः ॥ १० ॥ 
पुलिंदकन्याभर्ता च महासारस्वतावृतः । 
आश्रिताखिलदाता च रोगघ्नो रोगनाशनः ॥ ११ ॥ 
अनंतमूर्तिरानंदः शिखंडिकृतकेतनः । 
डम्भः परमडम्भश्र्च महाडम्भो वृषाकपिः ॥ १२ ॥ 
कारणोत्पत्तिदेहश्र्च कारणानीतविग्रहः । 
अनीश्र्वरोऽमृतः प्राणः प्राणायामपरायणः ॥ १३ ॥ 
विरुद्धहंता वीरघ्नो रक्तश्यामगलोऽपि च । 
सुब्रह्मण्यो गुहः प्रीतो ब्राह्मण्यो ब्राह्मणप्रियः । 
वंशवृद्धिकरो वेदवेद्योऽक्षयफलप्रदः ॥ १४ ॥ ॥ 
इति श्रीसुब्रह्मण्याष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥

SubramanyaShtottraShatNam Stotra 
 सुब्रह्मण्याष्टोत्तरशनामस्तोत्रम्


Custom Search

No comments: