Monday, October 7, 2013

Shitalashtakam शीतलाष्टकम्


Shitalashtakam 
Shitalashtakam is in Sanskrit. It is from Skanda Purana. Shitaladevi is for removing all sorts of deceases mainly from fire, heat, burning, and like. Goddess Shitala protects from explosion, fire, accidents and excessive of heat. One should recite this Ashtakam to receive blessings from Shitaladevi and for protection.
शीतलाष्टकम् 

श्रीगणेशाय नमः ॥ 
अस्य श्रीशीतलाष्टकस्तोत्रस्य महादेव ऋषिः ॥ अनुष्टुप् छंदः ॥ 
शीतला देवता ॥ लक्ष्मीर्बीजम् ॥ भवानी शक्ति: ॥ 
सर्वविस्फोटकनिवृत्तये जपे विनियोगः ॥
ईश्र्वर उवाच ॥ 
वंदेऽहं शीतलां देवीं रासभस्थां दिगंबराम् । 
मार्जनीकलशोपेतां शूर्पालंकृतमस्तकाम् ॥ १ ॥ 
वंदेऽहं शीतलां देवीं सर्वरोगभयापहाम् । 
यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥ २ ॥ 
शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः । 
विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥ ३ ॥ 
यस्त्वामुदकमध्ये तु धृत्वा पूजयते नरः । 
विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ ४ ॥ 
शीतले ज्वरदग्धस्य पूतिगंधयुतस्य च । 
प्रनष्टचक्षुषः पुंसस्त्वामाहुर्जीवनौषधम् ॥ ५ ॥ 
शीतले तनुजान् रोगान्नृणां हरसि दुस्त्यजान् । 
विस्फोटकविदीर्णानां त्वमेकामृतवर्षिणी ॥ ६ ॥ 
गलगंडग्रहा रोगा ये चान्ये दारुणा नृणाम् । 
त्वदनुध्यानमात्रेण शीतले यांति संक्षयम् ॥ ७ ॥ 
न मंत्रो नौषधं तस्य पापरोगस्य विद्यते । 
त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ॥ ८ ॥ 
मृणालतंतुसदृशीं नाभिहृन्मध्यसंस्थिताम् । 
यस्त्वां संचिंतयेद्देवि तस्य मृत्युर्न जायते ॥ ९ ॥ 
अष्टकं शीतलादेव्या यो नरः प्रपठेत्सदा । 
विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ १० ॥ 
श्रोतव्यं पठितव्यं च श्रद्धाभक्तिसमन्वितैः । 
उपसर्गविनाशाय परं स्वस्त्ययनं महत् ॥ ११ ॥ 
शीतले त्वं जगन्माता शीतले त्वं जगत्पिता । 
शीतले त्वं जगद्धात्री शीतलायै नमो नमः ॥ १२ ॥ 
रासभो गर्दभश्र्चैव खरो वैशाखनंदनः । 
शीतलावाहनश्र्चैव दूर्वाकंदनिकृंतनः ॥ १३ ॥ 
एतानि खरनामानि शीतलाग्रे तु यः पठेत् । 
तस्य गेहे शिशूनां च शीतलारुङ् न जायते ॥ १४ ॥ 
शीतलाष्टकमेवेदं न देयं यस्यकस्यचित् । 
दातव्यं च सदा तस्मै श्रद्धाभक्तियुताय वै ॥ १५ ॥
॥ इति श्रीस्कंदपुराणे शीतलाष्टकस्तोत्रं संपूर्णम् ॥
English Script
शीतलाष्टकम् 
Shitalashtakam
श्रीगणेशाय नमः ॥ 
Shri Ganeshayanamaha
अस्य श्रीशीतलाष्टकस्तोत्रस्य महादेव ऋषिः ॥ 
asya shriShitalashtak Stotrasya Mahadev Rushihi
अनुष्टुप् छंदः ॥ 
Anushtup Chandaha
शीतला देवता ॥ लक्ष्मीर्बीजम् ॥ भवानी शक्ति: ॥ 
Shitala Devata Laxmirbijam Bhavani Shaktihi
सर्वविस्फोटकनिवृत्तये जपे विनियोगः ॥
Sarvavisfotaka Nivrutaye Jape Viniyogaha
ईश्र्वर उवाच ॥ 
Ishwar Uvacha
वंदेऽहं शीतलां देवीं रासभस्थां दिगंबराम् । 
Vandeham Shitalam Devim Rasabhastham Digambaram I
मार्जनीकलशोपेतां शूर्पालंकृतमस्तकाम् ॥ १ ॥ 
Marjanikalashopetam shoorpalankrutamastakam II 1 II
वंदेऽहं शीतलां देवीं सर्वरोगभयापहाम् । 
Vandeham Shitalam Devim Sarvarogbhayapaham I
यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥ २ ॥ 
yamasadya nivartet visfotakabhayam mahat II 2 II
शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः । 
Shitale Shitale Cheti bruyadhapiditaha I
विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥ ३ ॥ 
Visfotakabhayam ghoram kshipram tasya pranashyati II 3 II   
यस्त्वामुदकमध्ये तु धृत्वा पूजयते नरः । 
yastva mudakamadhye dhrutva poojayate naraha I
विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ ४ ॥ 
Visfotakabhayam ghoram gruhe tasya na jayate II 4 II
शीतले ज्वरदग्धस्य पूतिगंधयुतस्य च । 
Shitale jvaradagdhasya pootigandhayutasya cha I
प्रनष्टचक्षुषः पुंसस्त्वामाहुर्जीवनौषधम् ॥ ५ ॥ 
Pranashta chakshushaha puNsastvamahurjivnoushadham II 5 II 
शीतले तनुजान् रोगान्नृणां हरसि दुस्त्यजान् । 
Shitale Tanujan Rogan nrunaam harasi dustyajan I
विस्फोटकविदीर्णानां त्वमेकामृतवर्षिणी ॥ ६ ॥ 
Visfotakavidirnaam tvamekaMrutavarshinim II 6 II 
गलगंडग्रहा रोगा ये चान्ये दारुणा नृणाम् । 
galagandgraha roga ye chaanye darunaa nrunaam I
त्वदनुध्यानमात्रेण शीतले यांति संक्षयम् ॥ ७ ॥ 
tvadanudhyaanmatrena shitale yanti sankshyam II 7 II
न मंत्रो नौषधं तस्य पापरोगस्य विद्यते । 
na mantro noushadham tasya paparogasya vidyate I
त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ॥ ८ tvamekam shitale dhatrim nanyam pashyami devatam II 8 II 
मृणालतंतुसदृशीं नाभिहृन्मध्यसंस्थिताम् । 
mrunalatamtusadrushim nabhihrunmadhya sansthitam I
यस्त्वां संचिंतयेद्देवि तस्य मृत्युर्न जायते ॥ ९ ॥ 
yastvam sanchitayet devi tasya mrutyurna jayate II 9 II 
अष्टकं शीतलादेव्या यो नरः प्रपठेत्सदा । 
Ashtakam shitaladevya yo naraha prapathetsada I
विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ १० ॥ 
visfotaka bhayam ghoram gruhe tasya n jayate II 10 II
श्रोतव्यं पठितव्यं च श्रद्धाभक्तिसमन्वितैः । 
shrotavyam pathitavyam cha shraddha bhakti samnvitaihi I
उपसर्गविनाशाय परं स्वस्त्ययनं महत् ॥ ११ ॥ 
upsarga vinashaya param svastyayanam mahat II 11 II
शीतले त्वं जगन्माता शीतले त्वं जगत्पिता । 
shitale tvam jaganmata shitale tvam jagatpita I 
शीतले त्वं जगद्धात्री शीतलायै नमो नमः ॥ १२ ॥ 
shitale tvam jagatdhatri shitalayai namo namahaII 12 II
रासभो गर्दभश्र्चैव खरो वैशाखनंदनः । 
rasabho gardabhaschaiva kharo vaishakhanandanaha I
शीतलावाहनश्र्चैव दूर्वाकंदनिकृंतनः ॥ १३ ॥ 
shitalavahanschaiva durvakandanikruntanaha II 13 II
एतानि खरनामानि शीतलाग्रे तु यः पठेत् । 
Etani kharanamani shitalagre tu yaha pathet I
तस्य गेहे शिशूनां च शीतलारुङ् न जायते ॥ १४ ॥ 
tasya gehe shishoonam cha shitalagrungan na jayate II 14 II 
शीतलाष्टकमेवेदं न देयं यस्यकस्यचित् । 
shitalashtakam evedam na deyam yasyakasyachit I
दातव्यं च सदा तस्मै श्रद्धाभक्तियुताय वै ॥ १५ ॥
datavyam cha sada tasmai shradda bhakti yutaya vai II 15 II
॥ इति श्रीस्कंदपुराणे शीतलाष्टकस्तोत्रं संपूर्णम् ॥
II iti shri skanda purane shitalashtak stotram sampoornam II


Shitalashtakam 
शीतलाष्टकम्


Custom Search

No comments: