Friday, November 1, 2013

MahalakshmyaShtakstavaha महालक्ष्म्यष्टकस्तवः


MahalakshmyaShtakstavaha 
MahalakshmyaShtakastava is in Sanskrit. It is created by god Indra. It is the praise of goddess Mahalaxmi. It is said that whosoever it recites it daily all his sins are destroyed. He becomes happy with money and food who recites it twice in a day. After reciting it thrice in a day all his enemies are destroyed. Mahalaxmi blesses all such devotees always. This stava is uploaded as we are celebrating DhanaTrayodashi, first day of Diwali. For more information on this day and other days of Diwali, please visit link.


महालक्ष्म्यष्टकस्तवः 
श्रीगणेशाय नमः ॥ इंद्र उवाच । 
नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते । 
शंखचक्रगदाहस्ते महालक्ष्मि नमोऽस्तु ते ॥ १ ॥ 
नमस्ते गरुडारुढे कोलासुरभयंकरि । 
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥ २ ॥ 
सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि । 
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तु ते ॥ ३ ॥ 
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि । 
मंत्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तु ते ॥ ४ ॥ 
आद्यंतरहिते देवि आद्यशक्ते महेश्र्वरि । 
योगजे योगसंभूते महालक्ष्मि नमोऽस्तु ते ॥ ५ ॥ 
स्थूलसूक्ष्ममहारौद्रे महाशक्ते महोदरे । 
महापापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥ ६ ॥ 
पद्मासनस्थिते देवि परब्रह्मस्वरुपिणि । 
परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तु ते ॥ ७ ॥ 
श्र्वेतांबरधरे देवि नानालंकारभूषिते । 
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तु ते ॥ ८ ॥ 
महालक्ष्म्यष्टकस्तोत्रं यः पठेद्भक्तिमान्नरः । 
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९ ॥ 
एककालं पठेन्नित्यं महापापविनाशनम् । 
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥ १० ॥ 
त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशजनम् । 
महालक्ष्मी भवेन्नित्यं प्रसन्नाम वरदा शुभा ॥ ११ ॥ 
॥ इतीन्द्रकृतः श्रीमहालक्ष्यष्टक स्तवः संपूर्णं ॥

MahalakshmyaShtakstavaha 
 महालक्ष्म्यष्टकस्तवः


Custom Search

No comments: