Friday, November 1, 2013

ShriGopalKavacham श्रीगोपालकवचम्


ShriGopalKavacham 
Today (31-10-2013)we are celebrating Vasu Baras. This is the first day of Diwali festival. Vasu Baras is the day when we perform Pooja of Cow. For us cow is very pious. We pay our respect to cow on this day of Diwali. GopalKrishna is the protector of cow hence I am uploading this Kavaham on this auspicious day. Please visit  link for more information on Vasu Baras and other days of Diwali festival. 
ShriGopalKavacham is in Sanskrit. It is from Narad PanchaRatre, Dnyanamrutsare, and ChaturthaRatre. This is told to Goddess Parvati by God Mahadev. The devotee who recites this Kavacham every day becomes free from all his troubles which are created by his enemies. It is said that this kavacham is to recited first and then any pooja of God Gopalkrishna can be perform to receive the blessings. 
For Dhenu Stotra please visit  link.

श्रीगोपालकवचम् 
श्रीगणेशाय नमः ॥ 
 श्रीमहादेव उवाच ॥ 
अथ वक्ष्यामि कवचं गोपालस्य जगद्गुरोः । 
यस्य स्मरणमात्रेण जीवनमुक्तो भवेन्नरः ॥ १ ॥ 
श्रृणु देवि प्रवक्ष्यामि सावधानावधारय । 
नारदोऽस्य ऋषिर्देवि छंदोऽनुष्टुबुदाह्रतम् ॥ २ ॥ 
देवता बालकृष्णश्र्च चतुर्वर्गप्रदायकः । 
शिरो मे बालकृष्णश्र्च पातु नित्यं मम श्रुती ॥ ३ ॥ 
नारायणः पातु कंठं गोपीवन्द्यः कपोलकम् । 
नासिके मधुहा पातु चक्षुषी नंदनंदनः ॥ ४ ॥ 
जनार्दनः पातु दंतानधरं माधवस्तथा । 
ऊर्ध्वोष्ठं पातु वाराहश्र्चिबुकं केशिसूदनः ॥ ५ ॥ 
ह्रदयं गोपिकानाथो नाभिं सेतुप्रदः सदा । 
हस्तौ गोवर्धनधरः पादौ पीतांबरोऽवतु ॥ ६ ॥ 
करांगुलीः श्रीधरो मे पादांगुल्यः कृपामयः । 
लिंगं पातु गदापाणिर्बालक्रीडामनोरमः ॥ ७ ॥ 
जग्गन्नाथः पातु पूर्वं श्रीरामोऽवतु पश्र्चिमम् । 
उत्तरं कैटभारिश्र्च दक्षिणं हनुमत्प्रभुः ॥ ८ ॥ 
आग्नेयां पातु गोविंदो नैर्ऋत्यां पातु केशवः । 
वायव्यां पातु दैत्यारिरैशान्यां गोपनंदनः ॥ ९ ॥ 
ऊर्ध्वं पातु प्रलंबारिरधः कैटभमर्दनः । 
शयानं पातु पूतात्मा गतौ पातु श्रियःपतिः ॥ १० ॥ 
शेषः पातु निरालम्बे जाग्रद्भावे ह्यपांपतिः । 
भोजने केशिहा पातु कृष्णः सर्वांगसंधिषु ॥ ११ ॥ 
गणनासु निशानाथो दिवानाथो दिनक्षये । 
इति ते कथितं दिव्यं कवचं परमाद्भुतम् ॥ १२ ॥ 
यः पठेन्नित्यमेवेदं कवचं प्रयतो नरः । 
तस्याशु विपदो देवि नश्यंति रिपुसंधतः ॥ १३ । 
अंते गोपालचरणं प्राप्नोति परमेश्र्वरि । 
त्रिसंध्यमेकसंध्यं वा यः पठेच्छृणुयादपि ॥ १४ ॥ 
तं सर्वदा रमानाथः परिपाति चतुर्भुजः । 
अज्ञात्वा कवचं देवि गोपालं पूजयेद्यदि ॥ १५ ॥ 
सर्व तस्य वृथा देवि जपहोमार्चनादिकम् । 
सशस्रघातं संप्राप्य मृत्युमेति न संशयः ॥ १६ ॥ 
॥ इति नारदपंचरात्रे ज्ञानामृतसारे चतुर्थरात्रे श्रीगोपालकवचं संपूर्णम् ॥

ShriGopalKavacham 
 श्रीगोपालकवचम्


Custom Search

No comments: