Saturday, April 19, 2014

Runa Mochan MahaGanapati Stotram ऋणमोचन महागणपति स्तोत्रम्


Runa Mochan MahaGanapati Stotram 
 Runa Mochan MahaGanapati Stotram is in Sanskrit. It is from Brahmand Purana. This is very pious and powerful stotra which if chanted every day with faith, devotion and concentration removes all the debts of the devotees. It also fulfill all the desires of the devotee. 
ऋणमोचन महागणपति स्तोत्रम् 
श्रीगणेशाय नमः ॥ 
ॐ अस्य श्रीऋणमोचन महागणपतिस्तोत्र मंत्रस्य । 
भगवान शुक्राचार्य ऋषिः । ऋणमोचन गणपतिर्देवता । 
ऋणमोचनार्थे जपे विनियोगः ॥ ॐ 
स्मरामि देवदेवेशं वक्रतुण्डं महबलं । 
महाविघ्नहरं सौम्यं नमामि ऋणमुक्तये ॥ १ ॥ 
महागणपतिं देवं महासत्त्वं महाबलं । 
महाविघ्नहरं सौम्यं नमामि ऋणमुक्तये ॥ २ ॥ 
एकाक्षरं एकदंतं एकब्रह्मसनातनं । 
एकमेवारद्वितीयं च नमामि ऋणमुक्तये ॥ ३ ॥ 
रक्तांबरं रक्तवर्णं रक्तगंधानुलेपनं । 
रक्तपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ४ ॥ 
कृष्णांबरं कृष्णवर्णं कृष्णगंधानुलेपनं । 
कृष्णपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ५ ॥ 
पीतांबरं पीतवर्णं पीतगंधानुलेपनं । 
पीतपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ६ ॥ 
धूम्रांबरं धूम्रवर्णं धूम्रगंधानुलेपनं । 
धूम्रपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ७ ॥ 
भद्रजातं च रुपं च पाशांकुशधरं शुभं । 
सर्वविघ्नहरं देवं नमामि ऋणमुक्तये ॥ ८ ॥ 
यः पठेत् ऋणहरस्स्तोत्रं प्रातःकाले शुचिर्नरः । 
षण्मासाभ्यंतरे चैव ऋणच्छेदो भविष्यति ॥ ९ ॥ 
॥ इति श्रीब्रह्मांडपुराणे ऋणमोचनमहागणपतिस्तोत्रं संपूर्णम् ॥
Runa Mochan MahaGanapati Stotram 
ऋणमोचन महागणपति स्तोत्रम्


Custom Search

No comments: