Wednesday, June 18, 2014

Apmrutyuharam Mahamrutyunjay Stotram अपमृत्युहरं महामृत्युञ्जयस्तोत्रम्


Apmrutyuharam Mahamrutyunjay Stotram 
This stotra is in Sanskrit. It is from Markandeya Purana. It is created by Markandeya Rushi. Untimely or Unnatural death or accidental death can be avoided by reciting this stotra daily with faith, concentration and devotion. Further it also removes fear from fire and theft.

अपमृत्युहरं महामृत्युञ्जयस्तोत्रम् 
 ॐ अस्य श्रीमहामृत्युंजयस्तोत्रमन्त्रस्य श्रीमार्कण्डेय ऋषिः, 
अनुष्टुप् छन्दः, श्रीमृत्युंजयो देवता, गौरी शक्तिः, 
मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थं 
सकलैश्र्वर्यप्राप्त्यर्थं च जपे विनियोगः ॥ 
अथ ध्यानम् 
 चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तःस्थितं 
मुद्रापाशमृगाक्षसत्रविलसत्पाणिं हिमांशुप्रभुम् । 
कोटीन्दुप्रगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं 
कान्तं विश्र्वमोहनं पशुपतिं मृत्युंञ्जय भावयेत् ॥ 
इति ध्यानम् 
ॐ रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् । 
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १ ॥ 
नीलकण्ठं कालमूर्तिं कालज्ञं कालनाशनम् । 
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ २ ॥ 
नीलकण्ठं विरुपाक्षं निर्मलं निलयप्रभम् । 
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ३ ॥ 
वामदेवं महादेवं लोकनाथं जगद्गुरुम् । 
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ४ ॥ 
देवदेवं जगन्नाथं देवेशं वृषभध्वजम् । 
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ५ ॥ 
गङ्गाधरं महादेवं सर्वाभरणभूषिततम् । 
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ६ ॥ 
अनाथः परमानन्दं कैवल्यपदगामिनि । 
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ७ ॥ 
स्वर्गापवर्गदातारं सृष्टिस्थितिविनाशकम् । 
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ८ ॥ 
उत्पत्तिस्थितिसंहारकर्तारमीश्र्वरं गुरुम् । 
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ९ ॥ 
मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसन्निधौ । 
तस्य मृत्युभयं नास्ति नाग्निचोरभयं क्वचित् ॥ १० ॥ 
शतावर्तं प्रकर्तव्यं संकटे कष्टनाशनम् । 
शुचिर्भूत्वा पठेत्स्तोत्रं सर्वसिद्धिप्रदायकम् ॥ ११ ॥ 
मृत्युञ्जय महादेव त्राहि मां शरणागतम् । 
जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ १२ ॥ 
तावतस्तवद्गतप्राणस्त्वचितोऽहं सदा मृड । 
इति विज्ञाप्य देवेशं त्र्यंबकाख्यं मनुं जपेत् ॥ १३ ॥ 
नमः शिवाय साम्बाय हरये परमात्मने । 
प्रणतक्लेशनाशाय योगिनां पतये नमः ॥ १४ ॥ 
शताङ्गायुर्मन्त्रः 
 ॐ हृीं श्रीं हृीं ह्रैं ह्रः हन हन दह दह पच पच 
गृहाण गृहाण मारय मारय मर्दय मर्दय 
 महामहाभैरव भैरवरुपेण धुनय धुनय 
कम्पय कम्पय विघ्नय विघ्नय विश्र्वेश्र्वर 
क्षोभय क्षोभय कटुकटु मोहय मोहय हुं फट् स्वाहा । 
इति मन्त्रमात्रेण समाभीष्टो भवति ॥ १५ ॥ 
॥ इति श्रीमार्कण्डेयपुराणे मार्कण्डेयकृतमपहरं 
महामृत्युञ्जयस्तोत्रं संपूर्णम् ॥

Apmrutyuharam Mahamrutyunjay Stotram 
अपमृत्युहरं महामृत्युञ्जयस्तोत्रम्



Custom Search

No comments: