Saturday, August 23, 2014

Gayatri SahasraNam Part 1/2 श्रीगायत्री सहस्त्रनाम भाग १/२


Gayatri SahasraNam 
Shri Gayatri SahasraNam Stotram is in Sanskrit. It is from Devibhagwat 6th Adhyay. God Naranyan is telling these pious thousand names of Goddess Gayatri to Brahmrushi Narad. FalaShruti: Japa, Homa, Dhyana or writting of this stotra blessess such devotee by fulfilling all his desires. Devotee suffering from bad health or diseases get cured. Devotee who wants money, Mukti or anything his desire is fulfilled. God Narayan is telling Brahmarushi Narad that it is true and true and true. 
Gayatri SahssraNam Part 1 and 2 are only for Text purpose. It is full in Video.
श्रीगायत्री सहस्त्रनाम  भाग १/२
नारद उवाच 
भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशाद । 
श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ १ ॥ 
सर्वपापहरं देव येन विद्या प्रवर्तते । 
केन वा ब्रह्मविज्ञानं किं नु वामोक्षसाधनम् ॥ २ ॥ 
ब्राह्मणानां गतिः केन केन वा मृत्युनाशनम् । 
ऐहिकामुष्मिकफलं केन वा पद्मलोचन ॥ ३ ॥ 
वक्तुमर्हस्यशेषेण सर्वं निखिलमादितः 
श्रीनारायण उवाच 
साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वयानघ ॥ ४ ॥ 
श्रुणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्त्रकम् । 
नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् ॥ ५ ॥ 
सृष्ट्यादौ यद्भगवता पूर्वं प्रोक्तं ब्रवीमि ते । 
अष्टोत्तरसहस्त्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ ६ ॥ 
छन्दोऽनुष्टुप् तथा देवी गायत्री देवता स्मृता । 
हलो बीजानि तस्यैव स्वराः शक्तय ईरिताः ॥ ७ ॥ 
अङ्गन्यासकरन्यासावुच्येते मातृकाक्षरैः । 
अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै ॥ ८ ॥ 
अथ ध्यानं 
रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां 
रक्तां रक्तनवस्त्रजं मणिगुणैर्युक्तां कुमारीमिमाम् । 
गायत्रीं कमलासनां करतलब्यानद्धाकुण्डाम्बुजां 
पद्माक्षीं च वरस्त्रजं च दधतीं हंसाधिरुढां भजे ॥ ९ ॥ 
अथ श्रीगायत्री सहस्त्रनाम 
अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्र्वरी । 
अमृतार्णावमध्याप्यजिता चापराजिता ॥ १० ॥ 
अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता । 
अजराजापराधर्मो अक्षयसूत्रधराधरा ॥ ११ ॥ 
अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी । 
अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी ॥ १२ ॥ 
अदितिश्र्चाजपाविद्याप्यरविन्दनिभेक्षणा । 
अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका ॥ १३ ॥ 
अजा चामुखावासाप्यरविन्दनिभानना । 
अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी ॥ १४ ॥ 
असुरघ्नी ह्मावास्याप्यलक्ष्मीध्न्यन्त्यजार्चिता । 
आदिलक्ष्मीश्र्चादिशक्तिराकृतिश्र्चायतानना ॥ १५ ॥ 
आदित्यपदवीचाराप्यादित्यपरिसेविता । 
आचार्याऽऽवर्तनाऽऽचाराप्यादिमूर्तिनिवासिनी ॥ १६ ॥ 
आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता । 
आधारनिलयाऽऽधारा चाकाशान्तनिवासिनी ॥ १७ ॥ 
आद्याक्षरसमायुक्ता चान्तराकाशरुपिणी । 
आदित्यमण्डलगता चान्तरध्वान्तनाशिनी ॥ १८ ॥ 
इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा । 
इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरुपिणी ॥ १९ ॥ 
इक्षुकोदण्डसंयुक्ता चेषुसंधानकारिणी । 
इन्द्राक्षी चेश्र्वरी देवी चेहात्रयविवर्जिता । 
उमा चोषा ह्युडुनिभा उर्वारुकफलानना ॥ २१ ॥ 
उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा । 
ऊर्ध्व चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी ॥ २२ ॥ 
ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रन्थदायिनी । 
ऋतं चर्षिर्ऋतुमती ऋषिदेवनमस्कृता ॥ २३ ॥ 
ऋग्वेदा ऋणहत्रीं च ऋषिमण्डलचारिणी । 
ऋद्धिदा ऋतुमार्गस्या ऋजुधर्मा ऋतुप्रदा ॥ २४ ॥ 
ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी । 
लूतारिवरसम्भूता लूतादिविपहारिणी ॥ २५ ॥ 
एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता । 
ऐन्द्री ह्यैरावतारुढा चैहिकामुष्मिकप्रदा ॥ २६ ॥ 
ओंकारा ह्योषधी चोता चोतप्रोतनिवासिनी । 
और्वा ह्यौषधसम्पन्ना औपासनफलप्रदा ॥ २७ ॥ 
अण्डमध्यस्थिता देवी चाःकारमनुरिपिणी । 
कात्यायनी कालरात्रिः कामाक्षी कामसुन्दरी ॥ २८ ॥ 
कमला कामिनी कान्ता कामदा कालकण्ठिनी । 
करिकुम्भस्तनभरा करवीरसुवासिनी ॥ २९ ॥ 
कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी । 
कुरुविन्ददलाकारा कुण्डली कुमुदालया ॥ ३० ॥ 
कालजिह्वा करालास्या कालिका कालरुपिणी । 
कमनीयगुणा कान्तिः कलाधारा कुमुद्वती ॥ ३१ ॥ 
कौशिकी कमलाकारा कामचारप्रभञ्जिनी । 
कौमारी करुणापाङ्गी ककुवन्ता करिप्रिया ॥ ३२ ॥ 
केसरी केशवनुता कदम्बकुसुमप्रिया । 
कालिन्दी कालिका काञ्ची कलशोद्भवसंस्तुता ॥ ३३ ॥ 
काममाता ऋतुमती कामरुपा कृपावती । 
कुमारी कुण्डनिलया किराती कीरवाहना ॥ ३४ ॥ 
कैकयी कोकिलालापा केतकी कुसुमप्रिया । 
कमण्डलुधरा काली कर्मनिर्मूलकारिणी ॥ ३५ ॥ 
कलहंसगतिः कक्षा कृतकौतुकमङ्गला । 
कस्तूरीतिलका कम्प्रा करीन्द्रगमना कुहूः ॥ ३६ ॥ 
कर्पूरलेपना कृष्णाः कपिला कुहूराश्रया । 
कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा ॥ ३७ ॥ 
खङ्गखेटकरा खर्वा खेचरी खगवाहना । 
खट्वाङ्गधारिणी ख्याता खगराजोपरिस्थिता ॥ ३८ ॥ 
खलघ्नी खण्डितजरा खण्डाख्यानप्रदायिनी । 
खण्डेन्दुतिलका गङ्गा गणेशगुहपूजिता ॥ ३९ ॥ 
गायत्री गोमती गीता गान्धारी गानलोलुपा । 
गौतमी गामिनी गाधा गन्धर्वाप्सरसेविता ॥ ४० ॥ 
गोविन्दचरणाक्रान्ता गुणत्रयविभाविता । 
गन्धवीं गह्वरी गोत्रा गिरीशा गहना गमी ॥ ४१ ॥ 
गुहावासा गुणवती गुरुपापप्रणाशिनी । 
गुर्वी गुणवती गुह्या गोप्तव्या गुंदायिनी ॥ ४२ ॥ 
गिरिजा गुह्यमातङ्गी गरुडध्वजवल्लभा । 
गर्वापहारिणी गोदा गोकुलस्था गदाधरा ॥ ४३ ॥ 
गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिनी । 
घर्मदा घनदा घण्टा घोरदानवमर्दिनी ॥ ४४ ॥ 
घृणिमन्त्रमयी घोषा घनसम्पातदायिनी । 
घण्टारवप्रिया घ्राणा घृणिसंतुष्टकारिणी ॥ ४५ ॥ 
घनारिमण्डला घूर्णा घृताची घनवेगिनी । 
ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी ॥ ४६ ॥ 
चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता । 
चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा ॥ ४७ ॥ 
चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला । 
चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी ॥ ४८ ॥ 
चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका । 
चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी ॥ ४९ ॥ 
चारुचन्दनलिप्ताङ्गी चञ्चच्चामरवीजिता । 
चारुमध्या चारुगतिश्र्चन्दिला चन्द्ररुपिणी ॥ ५० ॥ 
चारुहोमप्रिया चार्वाचरिता चक्रबाहुका । 
चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा ॥ ५१ ॥ 
चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी । 
चित्स्वरुपा चन्द्रवती चन्द्रमाश्र्चन्दनप्रिया ॥ ५२ ॥ 
चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी । 
छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा ॥ ५३ ॥ 
छायादेवीच्छिद्रनखाछन्नेन्द्रियविसर्पिणी । 
छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी ॥ ५४ ॥ 
छेदा छत्रेश्र्वरी छिन्ना छुरिका छेदनप्रिया । 
जननी जन्मरहिता जातवेदा जगन्मयी ॥ ५५ ॥ 
जाह्नवी जटिला जेत्री जरामरणवर्जिता । 
जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी ॥ ५६ ॥ 
जितेन्द्रिया जितक्रोधा जितमित्रा जगत्प्रिया । 
जातरुपमयी जिह्वा जानकी जगती जरा ॥ ५७ ॥ 
जनित्री जह्वुतनया जगत्त्रयहितैषिणी । 
ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा ॥ ५८ ॥ 
जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता । 
ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्मुखी ॥ ५९ ॥ 
जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला । 
झिंझिका झणनिर्घोषा झंझारमारुतवेगिनी ॥ ६० ॥ 
झल्लरीवाद्यकुशला ञरुपा ञभुजा स्मृता । 
टङ्कवाणसमायुक्ता टङ्किनी टङ्कभेदिनी ॥ ६१ ॥ 
टङ्कीगणकृताघोषा टङ्कनीयमहोरसा । 
 टङ्कारकारिणी देवी ठठशब्दनिनादिनी ॥ ६२ ॥ 
डामरी डाकिनी डिम्भा डुण्डुमारैकनिर्जिता । 
डामरीतन्त्रमार्गस्था डमड्डमरुनादिनी ॥ ६३ ॥ 
डिण्डीरवसहा डिम्भलसत्क्रिडापरायणा । 
ढुण्ढिविघ्नेशजननी ढकाहस्ता ढिलिव्रजा ॥ ६४ ॥ 
नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी । 
त्रिगुणा त्रिपदा तन्त्री तुलसीतरुणातरुः ॥ ६५ ॥ 
त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी । 
तरुणादित्यसंकाशा तामसी तुहिना तुरा ॥ ६६ ॥ 
त्रिकालज्ञानसम्पदा त्रिवेणी च त्रिलोचना । 
त्रिशक्तिस्त्रिपुरा तुङ्गा तुरङ्गवदना तथा ॥ ६७ ॥ 
तिमिङ्गिलगिला तीव्रा त्रिस्त्रोता तामसादिनी । 
तन्त्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा ॥ ६८ ॥ 
त्रिसंध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी । 
ताटङ्किनी तुषाराभा तुहिनाचलवासिनी ॥ ६९ ॥ 
तन्तुजालसमायुक्ता तारहारावलिप्रिया । 
तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः ॥ ७० ॥ 
तारका त्रियुता तन्त्री त्रिशङ्कुपरिवारिता । 
तलोदरी तिलाभूषा ताटङ्कप्रियवाहिनी ॥ ७१ ॥ 
त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः । 
तप्तकाश्र्चनसंकाशा तप्तकाश्र्चनभूषणा ॥ ७२ ॥ 
त्रैयम्बका त्रिवर्गा च त्रिकालज्ञानदायिनी । 
तर्पणा तृप्तिदा तृप्ता तामसी तुम्बुरुस्तुता ॥ ७३ ॥ 
तार्क्ष्यस्था त्रिगुणाकारा त्रिभङ्गी तनुवल्लरिः । 
थात्कारी थारवा थान्ता दोहिनी दीनवत्सला ॥ ७४ ॥ 
दानवान्तकरी दुर्गा दुर्गासुरनिबर्हिणी । 
देवरीतिर्दिवारात्रिद्रौपदीदुन्दुभिस्वना ॥ ७५ ॥ 
देवयानी दुरावासा दारिद्र्योद्भेदिनी दिवा । 
दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी ॥ ७६ ॥ 
दण्डकारण्यनिलया दण्डिनी देवपूजिता । 
देववन्द्या दिविपदा द्वेषिणी दानवाकृतिः ॥ ७७ ॥ 
दीनानाथस्तुता दीक्षा दैवतादिस्वरुपिणी । 
धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी ॥ ७८ ॥ 
धरंधरा धराधारा धनदा धान्यदोहिनी । 
धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा ॥ ७९ ॥ 
धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा । 
धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी ॥ ८० ॥ 
नन्दा नन्दप्रिया निद्रा नृनुता नन्दनात्मिका । 
नर्मदा नलिनी नीला नीलकण्ठसमाश्रया ॥ ८१ ॥ 
नारायणप्रिया नित्या निर्मला निर्गुणा निधिः । 
निराधारा निरुपमा नित्यशुद्धा निरञ्जना ॥ ८२ ॥ 
नादबिन्दुकलातीता नादबिन्दुकलात्मिका । 
नृसिंहिनी नगधरा नृपनागविभूषिता ॥ ८३ ॥ 
नरकक्लेशशमनी नारायणपदोद्भवा । 
निरवद्या निराकारा नारदप्रियकारिणी ॥ ८४ ॥ 
नानाज्योतिःसमाख्याता निधिदा निर्मलात्मिका । 
नवसूत्रधरा नीतिर्निरुपद्रवकारिणी ॥ ८५ ॥ 
नन्दजा नवरत्नाढ्या नैमिषारण्यवासिनी । 
नवनीतप्रिया नारी नीलजीभूतनिखना ॥ ८६ ॥ 
निभेषिणी नदीरुपा नीलग्रीवा निशिश्र्वरी । 
नामावलिर्निशुम्भघ्नी नागलोकनिवासिनी ॥ ८७ ॥ 
नवजाम्बूनदप्रख्या नागलोकाधिदेवता । 
नूपुराक्रान्तचरणा नरचित्तोप्रमोदिनी ॥ ८८ ॥ 
निमग्नारक्तनयना निर्घांतसमनिस्वना । 
नन्दनोद्याननिलया निर्व्यूहोपरिचारिणी ॥ ८९ ॥ 
पार्वती परमोदारा परब्रह्मात्मिका परा । 
पञ्चकोशविनिर्मुक्ता पञ्चपातकनाशिनी ॥ ९० ॥

Gayatri SahasraNam 
श्रीगायत्री सहस्त्रनाम 


Custom Search

No comments: