Friday, September 5, 2014

Shri Ganesh ManasPooja श्रीगणेश मानसपूजा


Shri Ganesh ManasPooja 
  Shri Ganesh ManasPooja is in Sanskrit. Manas Pooja means the pooja performed in the mind. We have to sit in calm and quietly and perform it. See God Ganesha on screen of your mind. Now offer whatever best you can to the God. Costly Ornaments, Vastra, flowers, garlands, Sweets, everything you have to see in your mind and assume that you are giving it to God Ganesha. Your honest feeling is enough. You don't have to purchase anything. We have to visualize that everything best we are giving to god. Please have an experience and see that all your good wishes are fulfilled by the blessings of God Ganesha.
श्रीगणेश मानसपूजा 
नानारत्नविचित्रकं रमणिकं सिंहासनं कल्पितम् ।
स्नानं जान्हविवारिणा गणपते पीतांबरं गृह्यताम् । 
कंठे मौक्तिकमालिका श्रुतियुगे द्वे धारिते कुंडले ।
नानारत्नविराजितो रविविभायुक्तः किरीटः शिरे ॥ १ ॥
भाले चर्चितकेशरं मृगमदामोदांकितं चंदनम् ।
नानावृक्षसमुद्गतं सुकुसुमं मंदारदुर्वाशमीः ।
गुग्गूल्लोद्धवधूपकं विरचितं दीपं त्वदग्रे स्थितम् ।
स्वीकृत ते गणेश भक्ष्यं जंबूफलं दक्षिणाम् ॥ २ ॥
साष्टांगं प्रणतोऽस्मि ते मम कृता पूजा गृहाण प्रभो ।
मे कामः सततं तवार्चनविधौ बुद्धिस्तवालिंगने ।
स्वेच्छा ते मुखदर्शने गणपते भक्तिस्तु पादांबुजे ।
प्रसीद मम पूजने गणपते मम वांच्छा तव दर्शने ॥ ३ ॥
माता गणेशश्र्च पिता गणेशो ।
भ्राता गणेशश्र्च सखा गणेशः ।
विद्यागणेशो द्रविणं गणेशः ।
स्वामी गणेशः शरणं गणेशः ॥ ४ ॥
इतो गणेशः परतो गणेशः ।
यतो यतो यामि ततो गणेशः ।
गणेशदेवादपरं न किंचित् ।
तस्मात् गणेशं शरणं प्रपद्ये ॥ ५ ॥
इति श्रीगणेश मानसपूजा संपूर्णं ॥ 
Shri Ganesh ManasPooja 
श्रीगणेश मानसपूजा




Custom Search

3 comments:

Nihar said...

Namaste Sir:
Thank you very much for providing this strotra. Kindly publish manasa pujan stuti for other Gods like Devi, Laxmi, Bhairav, etc. as there are a very few articles on this on net. Thank you very much also for the clarity of visualization of the post and the presentation making comfortable and easier to read.

Unknown said...

Thanks for nice article kind check for ganesh chaturthi
ganesh chaturthi kab hai

Deborshe Dutta said...

Awesome
FestivalVibeWorld

Ganesh Chaturthi Images & Wishes

Happy Diwali Iamges & Wishes