Friday, October 3, 2014

AshtaLaxmi Stotram अष्टलक्ष्मी स्तोत्रम्

AshtaLaxmi Stotram 
AshtaLaxmi Stotram is in Sanskrit. These are the eight mantras of the eight Laxmies.
अष्टलक्ष्मी स्तोत्रम्
आदिलक्ष्मी
सुमनसवन्दित सुन्दरी माधवी चन्द्र सहोदरी हेममये ।
मुनिगणमण्डित मोक्षप्रदायिनी मन्जुळभाषिणी वेदनुते ।
पञ्कजवासिनी देवपूजित सद्गुणवर्षिणी शान्तियुते ।
जयजय हे मदुसूदन कामिनी आदिलक्ष्मी सदा पालय ते ॥ १ ॥
धान्यलक्ष्मी
अयि कलिकल्मषनाशिनी कामिनी वैदिकरुपिणी वेदमये ।
क्षीरसमुद्भव मंगलरुपिणी मन्त्रनिवासिनी मन्त्रनुते ।
मन्गलदायिनी अम्बुजवासिनी देवगणाश्रित पादयुते ।
जयजय हे मधुसूदन कामिनी धान्यलक्ष्मी सदा पालय ते ॥ २ ॥
धैर्यलक्ष्मी
जयवरवर्णिनी वैष्णवी भार्गवी मन्त्रस्वरुपिणि मन्त्रमये ।
सुरगणपूजित शीघ्रफलप्रद ज्ञानविकासिनी शास्त्रनुते ।
भवभयहारिणि पापविमोचनी साधुजनाश्रित पादयुते ।
जयजय हे मदुसूदन कामिनी धैर्यलक्ष्मी सदा पालय ते ॥ ३ ॥ 
गजलक्ष्मी
जयजय दुर्गतिनाशिनी कामिनी सर्वफलप्रदा शास्त्रमये ।
रथगज तुरगपदादि समावृत परिजनमण्डित लोकनुते ।
हरिहर ब्रह्म सुपूजित सेवित तापनिवारिणी पादयुते ।
जयजय हे मधुसूदन कामिनी गजलक्ष्मी सदा पालय ते ॥ ४ ॥
सन्तानलक्ष्मी
अयि खगवाहिनी मोहिनी चक्रिणी रागविवर्धिनी ज्ञानमये ।
गुणगणवारिधी लोकहितैषिणी स्वरसप्त भूषित गाननुते ।
सकल सुरासुर देवमुनीश्र्वर मानववन्दित पादयुते ।
जयजय हे मधुसूदन कामिनी सन्तानलक्ष्मी सदा पालय ते ॥ ५ ॥
विजयलक्ष्मी 
जय कमलासनी सद्गतिदायिनी ज्ञानविकासिनी गानमये ।
अनुदिनमर्चित कुंकुमधूसर भूषित वासित वाद्यनुते ।
कनकधरास्तुति वैभव वन्दित शन्कर देशिक मान्य पदे ।
जयजय हे मधुसूदन कामिनी विजयलक्ष्मी सदा पालय ते ॥ ६ ॥
विद्यालक्ष्मी
प्रणत सुरेश्र्वरी भारती भार्गवी शोकविनाशिनी रत्नमये ।
मणिमयभूषित कर्णविभूषण शान्तिसमावृत हास्यमुखे ।
नवनिधिदायिनी कलिमलहारिणी कामित फलप्रद हस्तयुते ।
जयजय हे मधुसूदन कामिनी विद्यालक्ष्मी सदा पालय ते ॥ ७ ॥
धनलक्ष्मी
धिमिधिमि धिन्धिमि धिन्धिमि धिन्धिमि दुन्दुभि नाद सुपूर्णमये ।
घुमघुम घुंघुम घुंघुम घुंघुम शन्खनिनाद सुवाद्यनुते ।
वेदपुराणेतिहास सुपूजित वैदिककमार्ग प्रदर्शयुते ।
जयजय हे मधुसूदन कामिनी धनलक्ष्मी सदा पालय ते ॥ ८ 
॥ इती अष्टलक्ष्मीस्तोत्रं संपूर्णम् ॥
AshtaLaxmi Stotram 
अष्टलक्ष्मी स्तोत्रम्


Custom Search

No comments: