Thursday, October 16, 2014

BudhaAshtottarShatNam Stotra बुध अष्टोत्तरशतनाम स्तोत्रम्


BudhaAshtottarShatNam Stotra 
BudhaAshtottarShatNam Stotra These are the 108 names of Budha ( Mercury) in Sanskrit.

बुध अष्टोत्तरशतनाम स्तोत्रम्
१ ॐ बुधाय नमः २ ॐ बुधार्चिताय नमः ३  सौम्याय 

नमः ४ ॐ सौम्यचित्ताय नमः ५ ॐ शुभाप्रदाय नमः ६ 

द्रिदव्रताय नमः ७ ॐ हदफलाय नमः ८ ॐ 

श्रुतिजलप्रबोधकाय नमः ९ ॐ सत्यवसाय नमः १० 

सत्यवाचसे नमः ११ श्रेयसाम् पतये नमः १२ ॐ अव्ययाय 

नमः १३ ॐ सोमजयाय नमः १४ ॐ सुखदाय नमः १५ ॐ 

श्रीमते नमः १६ ॐ सोमवंशप्रदिपाकाय नमः १७ ॐ वेदविदे 

नमः १८ ॐ वेदतत्वशाय नमः १९ ॐ वेदांतज्ञान भास्कराय 

नमः २० ॐ विद्याविचक्षणाय नमः २१ ॐ विदुषे नमः २२ 

ॐ विद्वतप्रीतिकराय नमः २३ ॐ ऋजवे नमः २४ ॐ 

विश्र्वानुकुलसंचराय नमः २५ ॐ विशेषविनयन्विताय नमः 

२६ ॐ विविध गामसरज्ञाय नमः २७ ॐ वीर्यवते नमः २८ 

ॐ विगत ज्वराय नमः २९ ॐ त्रिवर्गफलदाय नमः ३० ॐ 

अनंताय नमः ३१ ॐ त्रिदसहादहिप पूजिताय नमः ३२ ॐ 

बुद्धिमते नमः ३३ ॐ बहु शस्त्रज्ञाय नमः ३४ ॐ बलिने 

नमः ३५ ॐ बंधविमोचकाय नमः ३६ ॐ वकतिवक 

गमनाय नमः ३७ ॐ वासवाय नमः ३८ ॐ वसुधाधिपाय 

नमः ३९ ॐ प्रसन्नवदनाय नमः ४० ॐ वंद्याय नमः ४१ 

ॐ वरेण्याय नमः ४२ ॐ वाग्विलक्षणाय नमः ४३ ॐ 

सत्यवते नमः ४४ ॐ सत्य संकल्पाय नमः ४५ सत्यबांधवे 

नमः ४६ ॐ सदादराय नमः ४७ ॐ सर्वरोगप्रशमनाय नमः 

४८ ॐ सर्वमृत्युनिवारकाय नमः ४९ ॐ वाणिज्यनिपुणाय 

नमः ५० ॐ वश्याय नमः ५१ ॐ वतंगाय नमः ५२ 

वतरोगहिृते नमः ५३ ॐ स्थूलाय नमः ५४ ॐ 

स्थैर्यगुणाध्यक्षाय नमः ५५ ॐ स्थूलसूक्ष्मादिकरणाय नमः 

५६ ॐ अप्रकाशाय नमः ५७ ॐ प्रकाशात्मने नमः ५८ ॐ 

घनाय नमः ५९ ॐ गगनभूषणाय नमः ६० ॐ 

विधिस्तुत्याय नमः ६१ ॐ विशालाक्षाय नमः ६२ ॐ 

विद्वज्जन मनोहराय नमः ६३ ॐ चारुशिलाय नमः ६४ ॐ 

स्वप्रकाशाय नमः ६५ ॐ चपलाय नमः ६६ ॐ जितेंद्रियाय 

नमः ६७ ॐ उदन्मुखाय नमः ६८ ॐ बुखमक्काय नमः ६९ 

ॐ मगधाधिपतये नमः ७० ॐ हरये नमः ७१ ॐ 

सौम्यवत्सर संजताय नमः ७२ ॐ सोमप्रियकराय नमः ७३ 

ॐ महते नमः ७४ ॐ सिम्हाधिरुढाय नमः ७५ ॐ सर्वज्ञाय 

नमः ७६ ॐ शिखिवर्णाय नमः ७७ ॐ शिवंकराय नमः ७८ 

ॐ पीताम्बराय नमः ७९ ॐ पीतवपुशे नमः ८० ॐ पीतछत्र 

ध्वजांकिताय नमः ८१ ॐ खगचर्मधराय नमः ८२ ॐ 

कार्यकर्त्रे नमः ८३ ॐ कलुश हरकाय नमः ८४ ॐ 

आत्रेयगोत्रजाय नमः ८५ ॐ अत्यंतविनयाय नमः ८६ ॐ 

विश्र्वपवनाय नमः ८७ ॐ चाम्पेय पुष्प संकाशाय नमः ८८ 

ॐ चरणाय नमः ८९ चारुभूषणाय नमः ९० ॐ वितरगाय 

नमः ९१ ॐ वीतभयाय नमः ९२ ॐ विशुद्ध कनकप्रभाय 

नमः ९३ ॐ बंधुप्रियाय नमः ९४ ॐ बंधुयुक्ताय नमः ९५ 

ॐ वनमंडल संश्रिताय नमः ९६ ॐ अर्केसन निवासस्थाय 

नमः ९७ ॐ तर्कशास्त्र विशरद्माय नमः ९८ ॐ प्रशांताय 

नमः ९९ ॐ प्रीतिसम्युक्ताय नमः १०० ॐ प्रियकृते नमः 

१०१ ॐ प्रियभूषणाय नमः १०२ ॐ मेधाविने नमः १०३ ॐ 

मधवसक्ताय नमः १०४ ॐ मिथुनाधिपतये नमः १०५ ॐ 

सुधिये नमः १०६ ॐ कन्याराशिप्रियाय नमः १०७ ॐ 

कमप्रदाय नमः १०८ ॐ धनफलाश्रयाय नमः  

॥ इति बुध अष्टोत्तरशतनाम स्तोत्रं संपूर्णम् ॥     
BudhaAshtottarShatNam Stotra 
बुध अष्टोत्तरशतनाम स्तोत्रम्


Custom Search

No comments: