Friday, November 21, 2014

Purusha Sukta पुरुषसूक्त


Purusha Sukta 
Purusha Sukta is in Sanskrit. It is a God Vishnu Sukta. Many Families at the time of performing daily pooja recite Purusha Sukta.
पुरुषसूक्त
हरि ॐ 
सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात् ।
स भूमिं विश्र्वतो वृत्वाऽत्यतिष्ठद्दशांङ् गुलम् ॥ १ ॥
पुरुष एवेदं सर्व यद् भूतं यच्च भव्यम् ।
उतामृत त्वस्येशानो यदन्नेनातिरोहति ॥ २ ॥
एतावानस्य महिमाऽतोज्यायॉंश्र्च पूरुषः ।
पादोऽस्य विश्र्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ३ ॥
त्रिपादूर्ध्वं उदैत्पुरुषः पादोस्येहा भवत् पुनः । 
ततो विष्वङ् व्यक्रामत् साशनानशने अभि ॥ ४ ॥
तस्माद्विराळ जायत विराजो अधिपुरुषः ।
स जातो अत्यरिच्यत पश्र्चाद भूमिमयो पुरः ॥ ५ ॥
यत् पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो अस्यासी दाज्यं ग्रीष्म इध्मः शरद्धविः ॥ ६ ॥
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्र्च ये ॥ ७ ॥
तस्मात् यज्ञात् सर्व हुतः सम्भृतं पृषदाज्यम् ।
पशून्तांश्र्चक्रे वायव्या नारण्यान् ग्राम्याश्च ये ॥ ८ ॥
तस्मात् यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे । 
छन्दांसि जज्ञिरे तस्मात् यजुस्तस्माद् अजायत ॥ ९ ॥
तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥ १० ॥
यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्य कीं बाहू का उरु पादा उच्येते ॥ ११ ॥
ब्राह्मणोऽस्य मुखमासीद् बाहूराजन्यः कृतः ।
उरु तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥ १२ ॥
चन्द्रमा मनसो जातश्र्चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्र्चाग्निश्र्च प्राणाद्वायुरजायत ॥ १३ ॥
नाम्या आसी दन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात् तथा लोकॉ अकल्पयन् ॥ १४ ॥
सप्तास्यासन् परिधयः त्रिः सप्तः समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ १५ ॥
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १६ ॥
फलश्रुती ( विष्णू सूक्त )
हरि ॐ 
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे 
पृथिव्याः सप्त धामभिः ॥ १ ॥
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं समूळ्हमस्य पांसुरे ॥ २॥
त्रिणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः । 
अतो धर्माणि धारयन् ॥ ३ ॥
विष्णोः कर्माणि पश्यत यतो व्रतानी पस्पशे ।
इन्द्रस्य युज्यः सुखा ॥ ४ ॥
तदविष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुरा ततम् ॥ ५ ॥
तद्विप्रासो विपन्यवो जागृवॉंस समिंधते ।
विर्ष्णोयत् परमं पदम् ॥ ६ ॥
शांती मंत्र 
ॐ देवस्य त्वा सवितुः प्रसवेऽश्र्चिनोबाहुभ्यां पूष्णो हस्ताभ्यां अग्नेस्तेजसा सूर्यस्य वर्चसे न्द्रस्येंद्रियेणाभिषिंचामि । बलाय श्रिये यशसेन्नाद्याय ।
ॐ भुर्भुवः स्वः अमृताभिषेकोऽस्तु । 
शान्तिः पुष्टिस्तुष्टिश्र्चास्तु ।
ॐ शांतिः शांतिः शांतिः ॥ 

Purusha Sukta 
 पुरुषसूक्त


Custom Search

1 comment:

प्रदीप कुमार said...

धन्यवाद श्रीमान