Thursday, September 17, 2015

ShriGaneshe Dwadasha Stotram श्रीगणेशेद्वादशा स्तोत्रम्


ShriGaneshe Dwadasha Stotram 
ShriGaneshe Dwadasha Stotram is in Sanskrit. These are Pious 12 names of God Ganesha. Starting from Sumukhashacha to Skandapoorvajaha.
श्रीगणेशेद्वादशा स्तोत्रम्
शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ १ ॥
अभीप्सितार्थासिद्ध्यर्थं पूजितो यः सुरासरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥ २ ॥
गणानामधिपश्चण्डो गजवक्रस्त्रिलोचनः ।
प्रसन्नो भव मे नित्य वरदातर्विनायक ॥ ३ ॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्नाशो विनायकः ॥ ४ ॥
धुम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥ ५ ॥

॥ इति श्रीगणेशेद्वादशा स्तोत्रम् संपूर्णम् ॥
ShriGaneshe Dwadasha Stotram 
श्रीगणेशेद्वादशा स्तोत्रम्
 

Custom Search

No comments: