Thursday, September 17, 2015

ShriMat Shankaracharya Racit Shri Ganapati Stotram श्रीमत् शंकराचार्यरचित श्रीगणपति स्तोत्रम्


ShriMat Shankaracharya Racit Shri Ganapati Stotram 
ShriMat Shankaracharya Racit Shri Ganapati Stotra is in Sanskrit. It is created by shriMat Shankaracharya.
श्रीमत् शंकराचार्यरचित श्रीगणपति स्तोत्रम्
सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं ।
गृहीतपाशकांकुशं वरप्रदाभयप्रदम् ।।
चतुर्भुजं त्रिलोचनं भुजंगमोपवीतिनं ।
प्रफुल्लवारिजासनं भजामि सिन्धुराननम् ॥ १ ॥
किरीटहारहारकुंडलं प्रदीप्तबाहुभूषणं ।
प्रचंडरत्नकंकणं प्रशोभिताङ्घ्रियष्टिकम् ।।
प्रभातसुन्दाराम्बररद्वयप्रधारिणम् ।
सरलहेमनूपुरं प्रशोभिताङ्घ्रिपंकजम् ॥ २ ॥
सुवर्णदण्डमण्डितप्रचण्डचारुचामरं ।
गृहप्रतीर्णसुन्दरं युगक्षणं प्रमोदितम् ।।
कवीन्द्रचित्तरञ्जकं महाविपत्तिभञ्जकं ।
षड्क्षरस्वरुपिणं भजेद्गजेन्द्ररुपिणम् ।। ३ ।।
विरिञ्चिविष्णुवंदितं विरुपलोचनस्तुतिं ।
गिरीश दर्शनेच्छया समर्पितं पराशया ।।
निरन्तरं सुरासुरै: सपुत्रवामलोचनैः ।
महामखेष्टमिष्टकर्मसु स्मृतं भजामि तुन्दिलम् ॥ ४ ॥
मदौघलुब्धच चलार्कमञ्जुगुञ्जितारवं ।
प्रबुद्धचित्तरञ्जकं प्रमोदकर्णचालकम् ।।
अनन्यभक्तिमानवं प्रचंडमुक्तिदायकं ।
नमामि नित्यमादरेण वक्रतुण्डनायकम् ॥ ५ ॥
दारिद्यविद्रावणमाशु कामदम् 
स्तोत्रं पठेदेतदजस्त्रमादरात् ॥
पुत्रीकलत्रस्वजनेषु मैत्री
पुमान्भवेदेकवरप्रसादात् ॥ ६ ॥

॥ इति श्रीमच्छ्ङ्कराचार्यविरचितं श्रीगणपतिस्तोत्रं संपूर्णम् ॥   

ShriMat Shankaracharya Racit Shri Ganapati Stotram 
श्रीमत् शंकराचार्यरचित श्रीगणपति स्तोत्रम्

Custom Search

No comments: