Tuesday, November 24, 2015

Dakaradi Dattatreyashtottar ShatNam Stotram दकारादिदत्तात्रेयाष्टोत्तरशतनामस्तोत्रम्


Dakaradi Dattatreyashtottar ShatNam Stotram 
Dakaradi Dattatreyashtottar ShatNam Stotram is in Sanskrit. It is a very beautiful creation of P.P. Vasudevanand Saraswati. These are 108 names of God Dattatreya. Each and every names starts with ' D ".
दकारादिदत्तात्रेयाष्टोत्तरशतनामस्तोत्रम्
दत्तं वन्दे दशातीतं दयाब्धिं दहनं दमम् ।
दक्षं दरघ्नं दस्युघ्नं दर्शं दर्पहरं दवम् ॥ १ ॥
दातारं दारुणं दांतं दास्यादं दानतोषणम् ।
दानं दावप्रियं दावं दासत्रं दारवर्जितम् ॥ २ ॥
दिक्पं दिवसपं दिक्स्थं दिव्ययोगं दिगम्बरम् ।
दिव्यं दिष्टं दिनं दिश्यं दिव्याङ्गं दितिजार्चितम् ॥ ३ ॥
दीनपं दीधितिं दीप्तं दीर्घ दीपं च दिप्तगुम् ।
दीनसेव्यं दीनबन्धुं दीक्षादं दीक्षितोत्तमम् ॥ ४ ॥
दुर्ज्ञेयं दुर्ग्रहं दुर्गं दुर्गेशं दुःखभंजनम् ।
दुष्टघ्नं दुग्धपं दुःखं दुर्वासोऽग्र्यं दुरासदम् ॥ ५ ॥  
दूतं दूतप्रियं दूष्यं दूष्यत्रं दूरदर्शिपम् ।
दूरं दूरतमं दूर्वांभं दूराङ्गं च दूरगम् ॥ ६ ॥
देवार्च्यं देवपं देवं देयज्ञं देवतोत्तमम् ।
देहज्ञं देहिनं देशं देशिकं देहिजीवनम् ॥ ७ ॥
दैन्यं दैन्यहरं दैवं दैन्यदं दैविकांतकम् ।
दैत्यघ्नं दैवतं दैर्घ्यं दैवज्ञं दैहिकार्तिदम् ॥ ८ ॥
दोषघ्नं दोषदं दोषं दोषित्रं दोर्द्वयान्वितम् ।
दोषज्ञं दोहपं दोषेट्बन्धुं दोर्ज्ञं च दोहदम् ॥ ९ ॥ 
दौरात्म्यघ्नं दौर्मनस्यहरं दौर्भाग्यमोचनम् ।
दौष्ट्यत्रं दौष्कुल्यदोषहरं दौर्हृद्यभञ्जनम् ॥ १० ॥
दण्डज्ञं दण्डिनं दण्डं दम्भघ्नं दम्भिशासनम् ।
दन्त्यास्यं दन्तुरं दंशिघ्नं दण्ड्यज्ञं च दण्डदं ॥ ११ ॥
अनन्तानन्तनामानि सन्ति तेऽनन्तविक्रम ।
वेदोऽपि चकितो यत्र नुर्वाग्हृद्दूर का कथा ॥ १२ ॥
॥ इति श्री प.प. श्रीवासुदेवानन्दसरस्वतीविरचितं

दकारादिदत्तात्रेयाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥
English Transcription
Dakaaraadi Dattaatreyaashtottara Shatanaama Stotram
dattam vande dashaatiitam dayaabdhim dahanam damam I
daksham daraghnam dasyughnam darsham darpaharam davam II 1 II
daataaram daarunam daantam daasyaadam daanatoshanam I
daanam daavapriyam daavam daasatram daaravarjitam II 2 II
dikpam divasapam dikstham divyayogam digambaram I
divyam dishtam dinam dishyam divyaangam ditijaarcitam II 3 II
diinapam didhitim diiptam diirgham diipam cha diiptagum I
diinsevyam diinbandhum diikshaadam diikshitottamam II 4 II
durdnyeyam durgraham durgam durgesham duhkhabhanjanam I
dushtaghnam dugdhapam duhkham durvaasoagryam duraasadam II 5 II
dootam dootapriyam dooshyam dooshyatram dooradarshipam I
dooram dooratam durvaambham doorangam cha dooragam II 6 II
devaarcyam devapam devam deyadnyam devatottamam I
dehadnyam dehinam desham deshikam dehijiivanam II 7 II
dainyam dainyaharam daivam dainyadam daivikaantakam I
daityaghnam daivatam dairghyam daivadnyam daihikaartidam II 8 II
doshaghnam doshadam dosham doshitram dordvayaanvitam I
doshadnyam dohapam doshetbandhum dordnyam cha dohadam II 9 II
douraatmyaghnam dourmanasyaharam dourbhaagyamochanam I
doushtyatram doushkulyadoshaharam dourhrudyamanjanam II 10 II
dandadnyam dandinam dandam dammaghnam dambhishaasanam I
dantyaasyam danturam damshighnam dandyadnyam cha dandadam II 11 II
anantaanantanaamaani santi te anantavikrama I
vedoapi chakito yatra nurvaaghruddoora kaa kathaa II 12 II
II iti shri param poojya shri Vaasudevaananda Sarasvatii virachitam Dakaaraadi Dattaatreyaashtottara Shatanaama Stotram Sampoornam II  



Dakaradi Dattatreyashtottar ShatNam Stotram 
दकारादिदत्तात्रेयाष्टोत्तरशतनामस्तोत्रम्


Custom Search

No comments: