Friday, April 22, 2016

Shri Aanjaney Mangalashtakam


Shri Aanjaney Mangalashtakam 
Shri Aanjaney Mangalashtakam is in Sanskrit. It is praise of God Hanuman.
श्री आंजनेय मंगलाष्टकम्
गौरीशिवाय वराय अंजनीकेसरी सुतायच ।
अग्निपंचकजाताय आंजनेयाय मंगलम् ॥ १ ॥
वैशाखेमासे कृष्णायां दशम्यां मंदवासरे ।
पूर्वाभाद्रा प्रभूताय आंजनेयाय मंगलम् ॥ २ ॥
पंचाननाय भीमाय कालनेमिहरायच ।
कौंडिण्यगोत्र जाताय आंजनेयाय मंगलम् ॥ ३ ॥
सुवर्चलाकलत्राय चतुरभुजधरायच ।
उष्ट्रारुढाय वीराय आंजनेयाय मंगलम् ॥ ४ ॥   
दिव्य मंगलदेहाय पीतांबरधरायच ।
तप्तकांचन वर्णाय आंजनेयाय मंगलम् ॥ ५ ॥
करुणारस पूर्णाय फलपूप प्रियायच ।
माणिक्यहारकंठाय आंजनेयाय मंगलम् ॥ ६ ॥
भक्तरक्षणशीलाय जानकी शोक हारिणे ।
सृष्टिकारणभूताय आंजनेयाय मंगलम् ॥ ७ ॥
रंभावनविहाराय ताइभंदुपुरवासिने ।
सर्वलोकैकनाथाय आंजनेयाय मंगलम् ॥ ८ ॥ 
॥ इतिस्तुत्वा हनुमंतं नीलमेघोगतव्यधः ॥
Shri Aanjaney Mangalashtakam


Custom Search

No comments: