Thursday, July 7, 2016

MantraGarbhatmak Shri DattatreyaShtottarShat Nam Stotram मंत्रगर्भात्मक श्रीदत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम्


MantraGarbhatmak Shri DattatreyaShtottarShat Nam Stotram 
MantraGarbhatmak Shri DattatreyaShtottarShat Nam Stotram is in Sanskrit. These are the 108 pious names of God Dattatreya. This stotra is created by P.P. Vasudevanand Saraswati. These are not only 108 names of God Dattatreya but this stotra includes 14 Powerful mantras in it.
मंत्रगर्भात्मक श्रीदत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम् 
ॐकारतत्त्वरुपाय दिव्यज्ञानात्मने नमः ।
नभोतीतमहाधाम्न ऐंद्र्यृध्या ओजसे नमः ॥ १ ॥
नष्टमत्सरगमयागम् चारात्मवर्त्मने । 
मोचितामेध्यकृतये र्‍हींबीजश्राणिताश्रिये ॥ २ ॥
मोहादिविभ्रमांताय बहुकायधराय च । 
भक्तदुर्वैभवछेत्रे क्लींबीजवरजापिने ॥ ३ ॥
भवहेतुविनाशाय राजच्छोणाधराय च ।
गतिप्रकंपितांडाय चारुव्यायतबाहवे ॥ ४ ॥
गतगर्वप्रियायास्तु यमादियतचेतसे ।
वशिताजातवश्याय मुंडिने अनसूयवे ॥ ५ ॥
वदद्वरेण्यवाग्जालाविस्पृष्टविविधात्मने ।
तपोधनप्रसन्नायेडापतिस्तुतकीर्तये ॥ ६ ॥
तेजोमण्यंतरंगाद्मरसद्मविहापने ।
आंतरस्थानसंस्थायायैश्र्वर्य श्रौतगीतये ॥ ७ ॥
वातादिभययुग्भावहेतवे हेतुहेतवे ।
जगदात्मात्मभूताय विद्विषत्षट्कधातिने ॥ ८ ॥
सुरवर्गोद्धृते भूत्या असुरावासभेदिने ।
नेत्रे च नयनाक्ष्णे चिच्चेतनाय महात्मने ॥ ९ ॥
देवाधिदेवदेवाय वसुधासुरपालिने ।
याजिनामग्रगण्याय द्रांबीजजपतुष्टये ॥ १० ॥
वासनावनदावाय धूलियुगदेहमालिने ।
यतिसंन्यासिगतये दत्तात्रेयेतिसंविदे ॥ ११ ॥
यजनास्यभुजेऽजाय तारकावासगामिने ।
महाजवास्पृग्रूपायात्ताकाराय विरुपिणे ॥ १२ ॥
नराय धीप्रदीपाय यशस्वियशसे नमः ।
हारिणे चोज्वलांगायात्रेस्तनूजाय संभवे ॥ १३ ॥
मोचितामरसंघाय धीमतां धीरकाय च ।
बलिष्ठ विप्रलभ्याय यागहोमप्रियाय च ॥ १४ ॥
भजन्महिमविख्यात्रेऽमरारिमहिमच्छिदे ।
लाभाय मुंडिपूज्याय यमिने हेममालिने ॥ १५ ॥
गतोपाधिव्याधये च हिरण्याहितकांतये ।
यतीन्द्रचर्यां दधते नरभावौषधाय च ॥ १६ ॥
वरिष्ठ योगिपूज्याय तंतुसंतन्वते नमः ।
स्वात्मगाथासुतीर्थाय मःश्रिये षट्कराय च ॥ १७ ॥
तेजोमयोत्तमांगाय नोदनानोद्यकर्मणे ।
हान्याप्तिमृतिविज्ञात्र ॐकारितसुभक्तये ॥ १८ ॥
रुक्शुड्मनःखेदहृते दर्शनाविषयात्मने । 
रांकवाततवस्त्राय नरतत्त्वप्रकाशिने ॥ १९ ॥
द्रावितप्रणताघायात्तः स्वजिष्णुः स्वराशये ।
राजन्त्र्यास्यैकरुपाय मःस्थायमसुबंधवे ॥ २० ॥
यतते चोदनातीतप्रचारप्रभवे नमः । 
मानरोषविहीनाय शिष्यसंसिद्धिकारिणे ॥ २१ ॥
गंत्रे पादविहीनाय चोदनाचोदितात्मने । 
यवीयसेऽलर्कदुःखवारिणेऽखंडितात्मने ॥ २२ ॥
र्‍हींबीजायार्जुनज्येष्ठाय दर्शनादर्शितात्मने ।
नतिसंतुष्टचित्ताय यतिने ब्रह्मचारिणे ॥ २३ ॥
इत्येष सत् स्तवो वृत्तोयात् कं देयात्प्रजापिने ।
मस्करीशो मनुस्यूतः परब्रह्मपदप्रदः ॥ २४ ॥
॥ इति श्री प.प.श्रीवासुदेवानंदसरस्वतीविरचितं मंत्रगर्भश्रीदत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम् संपूर्णम् ॥
॥ श्रीदत्तात्रेयार्पणमस्तु ॥   
या स्तोत्राचे वैशिष्ट म्हणजे यांत प्रत्येक ओळींतील ठराविक अक्षर घेतली की १४ अतिशय प्रभावी मंत्र तयार होतात. अशा स्तोत्रांना मंत्रगर्भात्मक स्तोत्र असे म्हणतात. परमहंस परिव्राजकाचार्य वासुदेवानंद सरस्वतींच्या प्रगल्भ प्रतिभेची चुणुक येथे आपल्याला दिसते. ते म्हणत असत की सरस्वतीच्या कृपेने कोठचेही स्तोत्र करतांना त्यांच्या डोळ्यासमोर ती अक्षरे दिसत असत. अशी मंत्रगर्भात्मक स्तोत्रे त्यांनी बरीच केली आहेत.
ह्या स्तोत्रांतील ते चौदा मंत्र:
१) ॐ नमो भगवते वासुदेवाय ।
२) नमो भगवते रुद्राय  । 
३) गं र्‍हीं इतेष सत् त्सवः । 
४) तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियोयोनः प्रचोदयात् ।
५) दिगंबराय विद्महे अवधूताय धीमहि तंनो दत्तः प्रचोदयात् ।
६) नारायणाय विद्महे वासुदेवाय धीमहि तंनो विष्णुः प्रचोदयात् । 
७) नमो भगवते आंजनेयाय महाबलाय स्वाहा ।
८) रां रामाय नमः ।
९) तमेवैकं जानथात्मानमन्या वाचो विमुंचथामृतस्यैषसेतुशो ।
१०) ऐं र्‍हीं क्लीं चामुंडायै विच्चे ।
११) द्रां दत्तात्रेयाय नमः ।
१२) ॐ नमः शिवाय ।
१३) ॐ श्रावय अस्तुवौषर यज ये यजामहे ।

१४) तत् त्वमसि खं ब्रह्म ।       
MantraGarbhatmak Shri DattatreyaShtottarShat Nam Stotram 
मंत्रगर्भात्मक श्रीदत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम् 


Custom Search

No comments: