Tuesday, August 30, 2016

DevyAshtakam देव्यष्टकम्


DevyAshtakam 
DevyAshtakam is in Sanskrit. It is a beautiful composition of Yogananda. It is Goddsee’s stuti.
देव्यष्टकम्
महादेवीं महाशक्तिं भवानीं भववल्लभाम् ।
भवार्तिभञ्जनकरीं वन्दे त्वां लोकमातरम् ॥ १ ॥
भक्तप्रियां भक्तिगम्यां भक्तानां कीर्तिवार्धिकाम् ।
भवप्रियां सतीं देवीं वन्दे त्वां भक्तवशिनत्सलाम्  ॥ २ ॥
अन्नपूर्णां सदापूर्णां पार्वतीं पर्वपूजिताम् ।
महेश्र्वरीं वृषभारुढां वंदे त्वां परमेश्र्वरीम् ॥ ३ ॥
कालरात्रिं महारात्रिं मोहरात्रिं जनेश्र्वरीम् ।
शिवकान्तां शम्भुशक्तिं वंदे त्वां जननीमुमाम् ॥ ४ ॥
जगत्कर्त्रीं जगद्धात्रीं जगत्संहारकारिणीम् ।
मुनिभिः संस्तुता भद्रां वंदे त्वां मोक्षदायिनीम् ॥ ५ ॥
देवदुःखहरामंबां सदा देवसहायकाम् ।
मुनिदेवैः सदा सेव्यां वंदे त्वां देवपूजिताम् ॥ ६ ॥
त्रिनेत्रां शंकरीं गौरीं भोगमोक्षप्रदां शिवाम् । 
महामायां जगद्वीजां वंदे त्वां जगदीश्र्वरीम् ॥ ७ ॥  
शरणागतजीवानां सर्वदुःखविनाशिनीम् ।
सुखसंपत्करीं नित्यां वंदे त्वां प्रकृतिं पराम् ॥ ८ ॥
देव्यष्टकमिदं पुण्यं योगानन्देन निर्मितम् ।
यः पठेद्भक्तिभावेन लभते स परं सुखम् ॥ ९ ॥
॥ इति देव्यष्टकं संपूर्णम् ॥
DevyAshtakam
देव्यष्टकम्


Custom Search

No comments: