Thursday, August 18, 2016

MantratmakaShlokaha मंत्रात्मकश्लोकाः


MantratmakaShlokaha 
MantratmakaShlokaha are in Sanskrit. These are composed by P.P.VasudevanandSaraswati.
मंत्रात्मकश्लोकाः
अनसूयात्रिसंभूतो दत्तात्रेयो दिगम्बरः ।
स्मर्तृगामी स्वभक्तानामुद्धर्ता भव संकटात् ॥ १ ॥
दरिद्रविप्रगेहे यः शाकं भुक्त्वोत्तमश्रियम् ।
ददौ श्रीदत्तदेवः स दारिद्र्याच्छ्रीप्रदोऽवतु ॥ २ ॥
दूरीकृत्य पिशाचार्तिं जीवयित्वा मृतं सुतम् ।
योऽभोदभीष्टदः पातु स नः संतानवृद्धिकृत् ॥ ३ ॥
जीवयामास भर्तारं मृतं सत्या हि मृत्युहा ।
मृत्युंजयः स योगीन्द्रः सौभाग्यं मे प्रयच्छतु ॥ ४ ॥
अत्रेरात्मप्रदानेन या मुक्तो भगवानृणात् ।
दत्तात्रेयं तमीशानं नमामि ऋणमुक्तये ॥ ५ ॥
जपेच्छलोकमिमं देवपित्रर्षिपुंनृणापहं ।
सोऽनृणो दत्तकृपया परंब्रह्माधिगच्छति ॥ ६ ॥
अत्रिपुत्रो महातेजा दत्तात्रेयो महामुनिः ।
तस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥ ७ ॥
नमस्ते भगवन्देव दत्तात्रेय जगत्प्रभो ।
सर्वबाधाप्रशमनं कुरु शांतिं प्रयच्छ मे ॥ ८ ॥
अनसूयासुत श्रीश जनपातकनाशन ।
दिगंबरं नमो नित्यं तुभ्यं मे वरदो भव ॥ ९ ॥
श्रीविष्णोरवतारोऽयं दत्तात्रेयो दिगंबरः ।
मालाकमंडलूच्छूलडमरुशङ्खचक्रधृक ॥ १० ॥
नमस्ते शारदे देवि सरस्वति मतिप्रदे ।
वस त्वं मम जिव्हाग्रे सर्वविद्याप्रदा भव ॥ ११ ॥
दत्तात्रेयं प्रपद्ये शरणमनुदिनं दीनबंधुं मुकुंदम् ।
नैर्गुण्यं सनिविष्टं पथि परमपदं बोधयंतं मुनीनाम ।
भस्माभ्यंगं जटाभिः सुललितमुकुटं दिक्पटं दिव्यरुपं ।
सह्याद्रौ नित्यवासं प्रमुदितममलं सद्गुरुं चारुशीलम् ॥ १२ ॥
॥ इति श्री प.प.श्रीवासुदेवानंदसरस्वतीविरचिताः मंत्रश्लोकाः संपूर्णा ॥ 
MantratmakaShlokaha
 मंत्रात्मकश्लोकाः 




Custom Search

No comments: