Wednesday, August 31, 2016

Shri SatyaNarayanAshtakam श्रीसत्यनारायणाष्टकम्



Shri SatyaNarayanAshtakam 
Shri SatyaNarayanAshtakam is in Sanskrit. It is a very beautiful creation of Swami. He says in the Ashtakam that devotees who perform SatyaNaraya vrata Pooja all their desires are fulfilled. Shri SatyaNaraya is God of all people. God Satya Narayan is described in Upanishads. He lives in Sour Mandal.
श्रीसत्यनारायणाष्टकम् 
सत्यज्ञानसुखं नानोपनिषद्गणसेवितम् ।
विश्र्वाधिष्ठानभूतं श्रीसत्यनारायणं स्तुमः ॥ १ ॥
नास्ति सत्यात्परो देवो नास्तिसत्यात्परं तपः ।
सर्वस्वं सत्यदेवश्रीसत्यनारायणं स्तुमः ॥ २ ॥
यद्व्रतात्सफलाः सर्वे नराः कांतासमन्विताः ।
नानाजात्युद्भवाश्र्च श्रीसत्यनारायणं स्तुमः ॥ ३ ॥   
संप्राप्तारिष्टहर्ता यः सद्योध्यातः कलावपि ।
यस्मात्सेव्योखिलैश्र्च श्रीसत्यनारायणं स्तुमः ॥ ४ ॥ 
रज्जौ भुजंगवद्यस्मिन्जगद्भासोऽवभासते ।
भ्रमान्नवास्तवश्र्च श्रीसत्यनारायणं स्तुमः ॥ ५ ॥  
अपवर्गसुखे यस्मादैहिकं पारलौकिकम् ।
नृणां भवति सद्यः श्रीसत्यनारायणं स्तुमः ॥ ६ ॥
यः सौरमंडले स्वाधिष्ठानत्वेन विराजते ।
सत्यः स सर्वगश्र्च श्रीसत्यनारायणं स्तुमः ॥ ७ ॥
भक्तावनाय यो मीनाद्यवतारपरिग्रही ।
स्वयं तु निर्गुणश्र्च श्रीसत्यनारायणं स्तुमः ॥ ८ ॥  
सत्यनारायणाष्टानि यः प्रातः पठते नरः ।
पद्यानि सोऽचिरादेवानवद्यपदवीं लभेत् ॥ ९ ॥
॥ इति श्रीस्वामीनाविरचितं श्रीसत्यनारायणाष्टकम् संपूर्णम् ॥ 
Shri SatyaNarayanAshtakam
श्रीसत्यनारायणाष्टकम् 


Custom Search

No comments: