Thursday, August 11, 2016

ShriDattaTreya PrarthanaStotram श्रीदत्तात्रेय प्रार्थना स्तोत्र


ShriDattaTreya PrarthanaStotram 
ShriDattaTreya PrarthanaStotram is in Sanskrit. It is created by p.p. Vasudevanand Saraswati. It is a prayer addressed to God Dattatreya.
श्रीदत्तात्रेय प्रार्थना स्तोत्र  
समस्तदोषशोषणं स्वभक्तचित्ततोषणं ।
निजाश्रितप्रपोषणं यतीश्र्वराग्र्यभूषणम् ।
त्रयीशिरोविभूषणं प्रदर्शितार्थदूषणं ।
भजेऽत्रिजं गतैषणं विभुं विभूतिभूषणम् ॥ १ ॥
समस्तलोककारणं समस्तजीवधारणं ।
समस्तदुष्टमारणं कुबुद्धिशक्तिजारणम् । 
भजद्भयाद्रिदारणं भजत्कुकर्मवारणं ।
हरिं स्वभक्ततारणं नमामि साधुचारणम् ॥ २ ॥  
नमाम्यहं मुदास्पदं निवारिताखिलापदं ।
समस्तदुःखतापदं मुनीन्द्रवन्द्य ते पदम् ।
यदञ्चितान्तरामदम् विहाय नित्यसंमदं ।
प्रयान्ति नैव ते मिदं मुहुर्भजन्ति चाविदम् ॥ ३ ॥
प्रसीद सर्वचेतने प्रसीद बुद्धिचेतने ।
स्वभक्तहृन्निकेतने सदाम्ब दुःखशांतने ।
त्वमेव मे प्रसूर्मता त्वमेव मे प्रभो पिता ।
त्वमेव मेऽखिलार्थदोऽखिलाकतोऽविता ॥ ४ ॥
॥ इति श्रीमत् परमहंस परिव्राजकाचार्य श्रीवासुदेवानंदसरस्वतीविरचितं श्रीदत्तात्रेयप्रार्थनास्तोत्रं संपूर्णम् ॥  
ShriDattaTreya PrarthanaStotram श्रीदत्तात्रेय प्रार्थना स्तोत्र  


Custom Search

No comments: