Thursday, August 4, 2016

ShriLakshmiNarayan Stotram लक्ष्मीनारायणस्तोत्रम्


ShriLakshmiNarayan Stotram 
ShriLakshmiNarayan Stotram is in Sanskrit. It is a beautiful creation of parmahansa Parivrajakacharya Shri Vasudevanand Saraswati. A devotee who has reached to the highest level of Spirituality is asking God to save him from this Bhavsagar. He is telling God LakshmiNarayan, that O God! You are my Mother, Father-Brother and Guru and there is no other God like you, hence you save me from this Bhavsagar.
लक्ष्मीनारायणस्तोत्रम्
श्रीनिवास जगन्नाथ श्रीहरे भक्तवत्सल ।
लक्ष्मीपते नमस्तुभ्यं त्राहि मां भवसागरात् ॥ १ ॥
राधारमण गोविंद भक्तकामप्रपूरक ।
नारायण नमस्तुभ्यं त्राहि मां भवसागरात् ॥ २ ॥
दामोदर महोदार सर्वापत्तिनिवारण ।
हृषीकेश नमस्तुभ्यं त्राहि मां भवसागरात् ॥ ३ ॥
गरुडध्वज वैकुंठनिवासिन्केशवाच्युत ।
जनार्दन नमस्तुभ्यं त्राहि मां भवसागरात् ॥ ४ ॥
शंखचक्रगदापद्मधर श्रीवत्सलांछन ।
मेघश्याम नमस्तुभ्यं त्राहि मां भवसागरात् ॥ ५ ॥
त्वं माता त्वं पिता बंधुः सद्गुरुस्त्वं दयानिधिः ।
त्वत्तोऽन्यो न परो देवस्त्राहि मां भवसागरात् ॥ ६ ॥
न जाने दानधर्मादि योगं यागं तपो जपम् ।
त्वं केवलं कुरु दयां त्राहि मां भवसागरात् ॥ ७ ॥
न मत्समो यद्यपि पापकर्ता न त्वतसमोऽथापि हि पापहर्ता ।
विज्ञापितं त्वेतदशेषसाक्षिन् मामुद्धरार्तं पतितं तवाग्रे ॥ ८ ॥
॥ इति श्री. प.प.श्रीवासुदेवानंदसरस्वती विरचितं श्रीलक्ष्मीनारायणस्तोत्रम् संपूर्णम् ॥
ShriLakshmiNarayan Stotram 
लक्ष्मीनारायणस्तोत्रम्


Custom Search

No comments: