Friday, August 5, 2016

ShriRadha Stotra श्रीराधास्तोत्रम्


ShriRadha Stotra 
ShriRadha Stotra is in Sanskrit. It is created by Uddhav.
श्रीराधास्तोत्रम्
उद्धव उवाच
वन्दे राधापदाम्भोजं ब्रह्मादिसुरवन्दितम् ।
यत्कीर्तिकीर्तनेनैव पुनाति भुवनत्रयम् ॥ १ ॥
नमो गोलोकवासिन्यै राधिकायै नमो नमः ।
शतश्रृङ्गनिवासिन्यै चन्द्रवत्यै नमो नमः ॥ २ ॥
तुलसीवनवासिन्यै वृन्दारण्यै नमो नमः ।
रासमण्डलवासिन्यै रासेश्वर्यै नमो नमः ॥ ३ ॥
विरजातीरवासिन्यै वृन्दायै च नमो नमः ।
वृन्दावनविलासिन्यै कृष्णायै च नमो नमः ॥ ४ ॥
नमः कृष्णप्रियायै च शान्तायै च नमो नमः ।
कृष्णवक्षःस्थितायै च तत्प्रियायै नमो नमः ॥ ५ ॥
नमो वैकुण्ठवासिन्यै महालक्ष्म्यै नमो नमः ।
विद्याधिष्ठातृदेव्यै च सरस्वत्यै नमो नमः ॥ ६ ॥
सर्वैश्वर्याधिदेव्यै च कमलायै नमो नमः ।
पद्मनाभप्रियायै च पद्मायै च नमो नमः ॥ ७ ॥
महाविष्णोश्च मात्रे च पराद्यायै नमो नमः ।
नमः सिन्धुसुतायै च मर्त्यलक्ष्म्यै नमो नमः ॥ ८ ॥
नारायणप्रियायै च नारायण्यै नमो नमः ।
नमोऽस्तु विष्णुमायायै वैष्णव्यै च नमो नमः ॥ ९ ॥
महामायास्वरुपायै सम्पदायै नमो नमः ।
नमः कल्याणरुपिण्यै शुभायै च नमो नमः ॥ १० ॥
मात्रे चतुर्णां वेदानां सावित्र्यै च नमो नमः ।
नमो दुर्गविनाशिन्यै दुर्गादेव्यै नमो नमः ॥ ११ ॥
तेजःसु सर्वदेवानां पुरा कृतयुगे मुदा ।
अधिष्ठानकृतायै च प्रकृत्यै च नमो नमः ॥ १२ ॥
नमस्त्रिपुरहारिण्यै त्रिपुरायै नमो नमः ।
सुन्दरीषु च रम्यायै निर्गुणायै नमो नमः ॥ १३ ॥
नमो निद्रास्वरुपायै निर्गुणायै नमो नमः ।
नमो दक्षसुतायै च नमः सत्यै नमो नमः ॥ १४ ॥
नमः शैलसुतायै च पार्वत्यै च नमो नमः ।
नमो नमस्तपस्विन्यै ह्युमायै च नमो नमः ॥ १५ ॥
निराहारस्वरुपायै ह्यपर्णायै नमो नमः ।
गौरीलोकविलासिन्यै नमो गौर्यै नमो नमः ॥ १६ ॥
नमः कैलासवासिन्यै माहेश्वर्यै नमो नमः ।
निद्रायै च दयायै च श्रद्धायै च नमो नमः ॥ १७ ॥
नमो धृत्यै क्षमायै च लज्जायै च नमो नमः ।
तृष्णायै क्षुत्स्वरुपायै स्थितिकर्त्र्यै नमो नमः ॥ १८ ॥
नमः संहाररुपिण्यै महामार्यै नमो नमः ।
भयायै चाभयायै च मुक्तिदायै नमो नमः ॥ १९ ॥
नमः स्वधायै स्वाहायै शान्त्यै कान्त्यै नमो नमः ।
नमस्तुष्ट्यै च पुष्ट्यै च दयायै च नमो नमः ॥ २० ॥
नमो निद्रास्वरुपायै श्रद्धायै च नमो नमः ।
क्षुत्पिपासास्वरुपायै लज्जायै च नमो नमः ॥ २१ ॥
नमो धृत्यै क्षमायै च चेतनायै नमो नमः ।
सर्वशक्तिस्वरुपिण्यै सर्वमात्रे नमो नमः ॥ २२ ॥
अग्नौ दाहस्वरुपायै भद्रायै च नमो नमः ।
शोभायै पूर्णचन्द्रे च शरत्पद्मे नमो नमः ॥ २३ ॥
नास्ति भेदो यथा देवि दुग्धधावल्ययोः सदा ।
यथैव गन्धभूम्योश्च यथैव जलशैत्ययोः ॥ २४ ॥
यथैव शब्दनभसोर्ज्योतिः सूर्यकयोर्यथा ।
लोके वेदे पुराणे च राधामाधवयोस्तथा ॥ २५ ॥
चेतनं कुरु कल्याणि देहि मामुत्तरं सति ।
इत्युक्त्वा चोद्धवस्तत्र प्रणनाम पुनः पुनः ॥ २६ ॥
इत्युद्धवकृतं स्तोत्रं यः पठेद् भक्तिपूर्वकम् ।
इह लोके सुखं भुक्त्वा यात्यन्ते हरिमन्दिरम् ॥ २७ ॥       
न भवेद् बन्धुविच्छेदो रोगः शोकः सुदारुणः ।
प्रोषिता स्त्री लभेत् कान्तं भार्याभेदी लभेत् प्रियाम् ॥ २८ ॥ 
अपुत्रो लभते पुत्रान् निर्धनो लभते धनम् ।
निर्भूमिर्लभते भूमिं प्रजाहीनो लभेत् प्रजाम् ॥ २९ ॥
रोगाद् विमुच्यते रोगी बद्धो मुच्येत् बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ३० ॥
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः ॥ ३१ ॥ 
॥ इति श्रीब्रह्मवैवर्तमहापुराणे उद्धवकृतं श्रीराधास्तोत्रं संपूर्णम् ॥
हिंदी अर्थ (गीता प्रेस, गोरखपुर द्वारा धन्यवाद और आभारसहीत)
उद्धवजीने कहा,
१-४) मैं श्रीराधाके उन चरणकमलोंकी वन्दना करता हूँ, जो ब्रह्मा आदि देवताओंद्वारा वन्दित हैं तथा जिनकी कीर्तिके कीर्तनसे ही तीनों भुवन पवित्र होते हैं । गोलोकमें वास करनेवाली राधाको बारबार नमस्कार । शतश्रृंगपर निवास करनेवाली चनद्रवतीको नमस्कार । तुलसीबन तथा वृन्दावनमें रहनेवालीको नमस्कार । रासमण्डलमें रहनेवाली रासेश्र्वरीको नमस्कार । विरजाके तटपर वास करनेवाली वृन्दा को नमस्कार । वृन्दावनविलासिनी कृष्णाको नमस्कार ।
५-८) कृष्णप्रियाको नमस्कार । शान्ताको बारबार नमस्कार । कृष्णके वक्षःस्थलपर रहनेवाली कृष्णप्रियाको नमस्कार । वैकुण्ठवासिनीको नमस्कार । महालक्ष्मीको नमस्कार । विद्याकी अधिष्ठात्री सरस्वतीदेवीको नमस्कार । सम्पूर्ण ऐश्वर्योंकीअधिदेवीको नमस्कार । पद्मनाभकी प्रिया पद्माको बारबार नमस्कार । जो महाविष्णुकी माता और पराद्या हैं; उन्हें पुनः पुनः नमस्कार । सिन्धुसुताको नमस्कार । मर्त्यलक्ष्मीको नमस्कार ।
९-१३) नारायणकी प्रिया नारायणीको बारबार नमस्कार । विष्णुप्रियाको मेरा नमस्कार । महामाया स्वरुपा सम्पदाको नमस्कार । कल्याणरुपिणीको नमस्कार । शुभाको वारंवार नमस्कार । चार वेदोंकी माता और सावित्रिको नमस्कार । दुर्गविनाशिनी दुर्गादेवीको बारबार नमस्कार । पहले सत्ययुगमे जो संपूर्ण देवताओंके तेजोंमे अधिष्ठित थी; उस देवीको तथा प्रकृतीको नमस्कार । त्रिपुरहारिणीको नमस्कार । त्रिपुराको नमस्कार । सुंदरियोंमें परम सुन्दरी निर्गुणाको नमस्कार ।
१४-१८) निद्रास्वरुपाको नमस्कार और निर्गुणाको बारबार नमस्कार । दक्षसुताको नमस्कार और सत्याको पुनः पुनः नमस्कार । तपस्विनीको नमस्कार और उमाको बारबार नमस्कार । निराहारस्वरुपा अपर्णाको नमस्कार । गौरीलोकमे विलास करनेवाली गौरीको बारबार नमस्कार । कैलासवासिनिको नमस्कार और माहेश्वरीको नमस्कार । निद्रा, दया, और श्रद्धाको पुनः पुनः नमस्कार । धृति, क्षमा, और लज्जाको वारंवार नमस्कार । तृष्णा, क्षुत्स्वरुपा और स्थितिकर्तीको नमस्कार ।
१९-२३) संहाररुपिणीको नमस्कार और महामारीको पुनः पुनः नमस्कार । भया, अभया, और मुक्तिदाको नमस्कार । स्वधा, स्वाहा, शान्ति और कान्तिको बारबार नमस्कार । तुष्टि, पुष्टि और दयाको बारबार नमस्कार ।  निद्रास्वरुपाको नमस्कार और श्रद्धाको नमस्कार । क्षुत्पिपासास्वरुपा और लज्जाको बारबार नमस्कार । धृति, चेतना, और क्षमाको बारबार नमस्कार । जो सबकी माता तथा सर्वशक्तिस्वरुपा हैं, उन्हें नमस्कार । अग्निमे दाहिका-शक्तिके रुपमे विद्यमान रहनेवाली देवी और भद्राको पुनः पुनः नमस्कार । जो पूर्णिमाके चन्द्रमामें और शरत्कालीन कमलमें शोभारुपसे वर्तमान रहती हैं, उन शोभाको नमस्कार ।
२४-२६) देवि ! जैसे दूध और उसकी धवलतामें गन्ध और भूमिमें, जल और शीतलतामें, शब्द और आकाशमें तथा सूर्य और प्रकाशमें कभी भेद नहीं है, वैसे ही लोक, वेद और पुराणमें --कहीं राधाऔर माधवमें भेद नही हैं; अतः कल्याणि चेत करो। सति मुझे उत्तर दो । यों कहकर उद्धव वहॉ उनके चरणोंमें पुनः पुनः प्रणिपात करने लगे ।

२७-३१) जो मनुष्य भक्तिपूर्वक इस उद्धवकृत स्तोत्रका पाठ करता हैं, वह इस लोकमें सुख भोगकर अन्तमें वैकुण्ठमें जाता है । उसे बन्धुवियोग तथा अत्यन्त भयंकर रोग और शोक नहीं होते । जिस स्त्रीका पति परदेश गया होता है, वह अपने पतिसे मिल जाती है और भार्यावियोगी अपनी पत्नीको पा जाता है । पुत्रहीनको पुत्र मिल जाते हैं, निर्धनको धन प्राप्त हो जाता है , भूमिहीनको भूमिकी प्राप्ति हो जाती है, प्रजाहीन प्रजाको पा लेता है, बँधा हुआ बन्धनसे छूट जाता है, भयभीत मनुष्य भयसे मुक्त हो जाता है, आपत्तिग्रस्त आपद्से छुटकारा पा जाता है और मलिन कीर्तिवाला उत्तम यशस्वी तथा मूर्ख पण्डित हो जाता हैं । ॥ इस प्रकारसे श्रीब्रह्मवैवर्तमहापुराणमें उद्धवकृत श्रीराधास्तोत्र संपूर्ण हुआ ॥  
ShriRadha Stotra 
श्रीराधास्तोत्रम्





Custom Search

No comments: